पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपणानन्दमहाकाव्यम् [श्रीजिनेन्द्र- अन्यानिय क्षोणिधवाननेन, मामध्य भाषपसे किमु स्वम् । लब्धं स्वया स्वस्य बलप्रमाण, चक्रस्य सम्प्रत्यवलोकय साक् ।।३४५॥ तेनेति चक्रोदितगर्हणाभि-लस्थलस्थभ्रकुटीकराला । चक्री क्रुषा बाहुबलेवधार्थ, सर्वोजमा धेर्य मुमोच चक्रम् ।। ३४६ ut समीपमापत्य चकार चक्र, प्रदक्षिणां तक्षशिला'ऽधिपस्य गीर्वाणभत्तेंच युगादिभ - स्वानिव स्वर्णशिलोचयस्य ॥ ३४७ ॥ स्वगोत्रजे चमभूतो न चक्र, सामान्यरूपेशपि विरूपकारि । तसिन् विशेपाचरमं शरीरं, समाश्रिते मौलिमणौ नराणाम् ।। ३४८ ।। चक्रं ययौ चक्रिणमेव भूयो, यथा प्रभुत्वं कृतपुण्यमेव । यथा परब्रह्म जिताक्षमेव, यथा महाशर्म शमाल्यमेव ॥ ३४९ ।। मृगर्मगेन्द्रः शरमो मृगेन्द्रः, सुरैः सुरेन्द्रस्तरणिस्तमोमिः । मज्जीयते चक्रधरो नरेन्द्रः, श्रुतं न दृष्टं न कदाचिदेतत् ॥ ३५० ॥ एकत्र नोमी भुपने भवेता, तीर्थकरी चक्रधरी हैरी । किमेककालं तिमिरस्य जालं, विलुम्पतोऽकौं मिलितो कदाचित् १ ३५१ चकी कथं बाहुबलिः किमग्न-जन्माउस भुक्त्यै 'भरत' जिगाय । उपार्जिताया जमकेन लक्षाया, भोक्ता न किसनुरनूनपुण्यः । ॥३५२ ॥ विश्वेरजेगो भरतो जितोऽयं, युद्धेऽमुना तेन किमेप चक्री ? | एवं यदि स्यात् तदमुं विमुच्य, चक्रेण भेजे भरतः पुनः किम् ॥३५॥ अहो असम्भाव्यमिदं चरित्रं, प्रभुः स जानात्यनयोः पितच । इत्यवहे घुसदा समूहे, स्वीया बाहुबलि गाद ।। ३५४ ।। --पञ्चभिः पुलकम् कान्ता त्रिलोकीपतिपुत्रता ते, क्षत्रतं चित्रकरं च चनिन् । दण्टायुधे यन्मयि युध्यमाने, विमुश्चसे सर्वपलेन चकम् ।। ३५५ ॥ तथा प्रतिश्रुत्य सुपर्वलक्ष-समक्षमेवोत्तमसम्परायम् । विमुमता चक्रमिदं त्वयाञ्च, श्यामीकृतानि खजनानमानि ।। ३५६ ।। साउनलं रान्यति तायकीने, यशःसुधांगी वसुधान्तरालम् । . सनातनोऽभूमवद्धसन्धा-सन्धानमझेन कलइपकः ॥ ३५७ ।। १ वासुदेश। २ समुपजायगानन। ३-'शुद्ध