पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ श्रीपणानन्दमहाकाव्यम् [श्रीजिनेन्द्र शृण्वद्धिः स्वामिनो ध्यान-धारिभिर्धर्मदेशनाम् । सद्यः समुद्यदानन्दै-स्तस्थे तिर्य-नरा-ऽमरैः ।। ६१ ।।-निभिर्विशेषकम् भानिभालनाद् भरतस्य आत्मनिन्दा भोगार्थ च तेभ्यो निमन्त्रणम् देशनाविरतौ प्रान् , निभाल्य भरतपः। महाव्रतधरान् दध्या-विदं सानुशयाशयः ॥ १२ ॥ अगृह्यन्त मया राज्या-क्यमीषामजन्मनाम् । पखण्ड भरतश्चर्ये, 'तः किमासीन्ममाधिकम् ॥ ६३ ॥ अग्रजेनानुजन्माना, पालनीया हि पुत्रवत् । राज्यान्येषां पुनस्तात-दत्तान्याददिरे मया ॥ ६ ॥ ज्येष्ठोऽध्यज्येष्ठ एवैपा, लक्ष्मी लुब्धो हरनहम् । तां त्वेते मम दचाऽऽत्त-ता भत्तो महत्तमाः ॥ ६५ ॥ भातरोऽद्भुतलोमेन, पराभूवा मयैव हि । थित्वाऽमी तातपादान्त, तप्यन्ते दुस्सपं तपः ॥ ६६ ।। मुझेऽहं बर्यभोज्यानि, मिक्षाप्तान जस्त्वमी । शयेऽहं तूलिकातल्पे, पृथ्वीतलशयास्त्वमी ॥ ६७ ।। अई मृगमदलिनो, मलस्वेदाकुलास्त्वमी | नानायानाधिरोहोऽहं, क्रमचङ्कमणास्त्वमी ।। ६८ ।। कीदृशं मम सौनानं, कीडल मम पराक्रमः। सेवेऽहं चक्रिसौख्यानि, दु:खिनो हि सहोदराः ॥ ६९॥ अहो मम महन्मौग्थ्य, सोदरा दूरतः कृताः । खीकवा लक्षशोऽप्यन्ये, मल्लक्ष्मीमुपभुञ्जते ।। ७० ॥ यो धुमाति निजगन्धुतां निज-स्तस्य कोऽस्तु पर एव यः । कापि यान्त्यमलपक्षिणो जलैः, शैवलं शिति सहेय शुष्यति येऽस्तपन्धुपरिरम्भसम्भव-प्रीतयो धनलयात्तसम्मदाः। ने हतेन्दुरवयो योमणि-धोतिनोऽतिमलिमा घना इव ।। १ भाइराज्यैः। २ का--'सुनोति । ३ कृष्णम् । ४ पोसता। मेषाः। पौद्धता।