पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९६ श्रीपष्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र- अभ्यन्तरढीपतटाभिपङ्गात् , प्रेतीपयन द्वीपनदीपधीचीः । दीपावलीलोलदिलाभरन्ध्र-सन्धानन्यानभितो विभिन्दन ॥ २९८ ।। भूभ्रंश विभ्य वनाधिपानां, सोचयन् लोचनचक्रवालम् | स्फुटप्रपातिस्फुटितान्तरिक्ष क्षोभादुडूनां नमयन् शिरांसि ॥२९९ ॥ ही पाहि पाहीति गिरः पुरन्ध्रीः, प्रवेशयन् स्वर्गसदासुरस्म । ययावधोऽप्यूर्यमपि प्रवृद्धि, स लोकनालिप्रमितः प्रणादः ॥ ३०० ॥ -विशेषकम् सैन्यद्वये सैनिकचकवाल-मालिङ्गयन् भूमिमतुच्छमछम् । उच्चैः पुनश्चक्रभृता तेप्यं, अपश्चितः पञ्चमुखप्रणादः ॥३०१ ।। आरोपयन्तावमरामरीणां, पाणी पिधानं श्रुतिरन्ध्रयुग्मे । मुहुर्धतस्पर्द्धमिमा मिरेऽपि, प्रचऋतुर्थक्रि-नृपी प्रणादम् ॥ ३०२ ।। क्रमेण कार्य भरतेश्वरस्य, श्वेडा खलस्येव जगाम मैत्री | चलोदधेर्चाहुबले पुनः सा, सन्मित्रमैत्रीव परां प्रवृद्धिम् ॥ ३०३ ॥ शास्त्रीयवागवादकतयतिज्ञा-प्रज्ञालवाताण्डवितोक्तिजाले । 'जिष्णौ स्थिते वादिनि मेदिनीन्दी, अयं न चक्री प्रतिवाद्यबाप ॥३०॥ मुजयुद्धम् स्थिताबथोमा भुजयुद्धघुद्ध्या, नृपौ पटाबद्धकटीतटान्तौ । धातकीखण्डसुवर्णशैला-विवागतौ साम्बुदमेखलाऽन्यौ ।। ३०५॥ 'दोस्फालनस्फाररवैस्तदैव, तयोः स्फुट स्फोटितमन्तरिक्षम् । स्वर्दण्डवेपादखिले किलेह, प्रस्फोटरेखा स्फुरति स्फुटा तत् ।। ३०६ ।। रणक्षपोक्षागतवत्रपाणि-पाणिस्पृशा पर्वतपातजातः । मिथसमोतालमहामहारा-नुत्प्रेक्ष्य मुक्तः पविनाऽपि दर्पः ।। ३०७ ॥ १ विपरीताः फुर्यन् । २ क-मूछे। ३ क-चितपय । ४ भरत-बाहुयली। ५ क-कृite! जयनशीले । ७ घायलो। ८ जम्बूद्वीपो लयणजल समुद्रेण परिक्षिता, सवणमलसमुद्रो धातकीसण्टेन परिहिसः, धातकीमण्डद्वीपः कालोदसमुद्रेण परिक्षिप्तः, एवमा स्वयम्भूरमणसमुद्रादिति । सधैं चैते द्वीपसगुदा गयाकममावितो दिदिविष्कम्भाः पूर्वपूर्वपरि- क्षेपिणो वलयाकृतयः प्रत्येसच्याः, सद्यथा-योजनशतसहस्रविष्कम्भो जम्बूद्वीपस्य, तरिगुणो लव- गजलसगुनख, सरसाद, द्विगुणो धातफीखण्डदीपल, हत्येवमा स्वयम्भूरमणसमुद्राविति । मेस्यता तस्यार्थ(अ. ३, पृ. ८)स स्मोपलं भाष्य (ए० २५०)। ९क-'आस्कालन ।