पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राझयम्.] सप्तदशः सर्ग: क्षणेन युक्तौ वियुता क्षपोन, बभूवतुस्ती मुहुरेव माली । चलाचलौं बल्लभयोईगन्ता-विवाशु संसजनसम्प्रदाये ॥ ३०८ क्षणेन नावुच्छलितो नितान्त, क्षणेन सम्पातमुप्यतुश्च । मुहुर्जयश्रीजनितस्यही प्राण-जन्मन्यपूर्णीकृतपुण्यनन् तौ ॥ ३०९ ।। अथ प्रथीयस्त्वरया असर्पत-प्रकोपत्तस्ता परिपखजाते । मिथोऽनमझेन निपीडयन्ती, महाभुजी प्रीतियुजौ यथा भार ॥३१॥ माछौ कदाप्यूयमधः कदाचि-जाती विचित्रोदितदेहबन्धी। उद्यद्रजसनमसौ ससचा-धप्राममोक्षौ भैविजीवन सौ ॥ ३११ ।। खैभ्यस्तविज्ञानवशादथैतो, दूर निरस्याद्भुतकर्मवन्धम् । त्यक्ताङ्गसङ्गो लघु लामोक्षा-चूर्व स्थितौ विधमतप्रशंसा ।। ३१२ ॥ परस्परोचाटफरेण धूम्र-ध्यानेन हृद् व्याप्य बहिर्गनेन । धृतावियो-लुठनेन भूल्या, तौ धूसरौ रेजतरुपयाहू ॥ ३१३ ॥ मत्पालकावेर यु ततः किं, दत्तव्यथौ सम्भवथोऽधुनेति । पृथ्वी तयोरुद्धतपादधात-निर्यौपदम्भेन जुघोष भूरि ॥ ३१५ ।। बल्गन्तमने 'भरताऽधिनाथ, क्रुधाऽऽकुलो बाहुबलिवलेन । हस्तेम हस्तीव हठाद गृहीत्वो-दलालपन कन्दुकवद् दिवशेऽन्तः ।। ३१५॥ पुरा जनी यत्युपचाररूद्ध-महो बलं बाहुबलेवलीयः । ताबलोऽप्येककरण चक्री, यल्लीलयोल्लास्य पराम्परेऽस्तः ॥३१६ ।। इदं न भूतं न भविष्यतीति, पत् क्षिप्यते कैनवनापि चकी। इदं गदद्धिनिदर्शः प्रणटं, दिव्यापतन्तं भरतं निमाल्य ।। ३१७ ॥ अहर्निशं श्रीकृपाहिभक्त्या, पुण्परगण्यैः किमयं सकायः । वर्ग समेतीति सुरैरताकी, संविसितव्योम परं प्रसर्पन ।। ३१८ ॥ पट्सण्डजेता सलु सण्डरूपः, क्ष्मामण्डलेडमिन् पतितो नमस्तः । भावीति सैन्यदयसैनिकाना, हा हेति नादः सुमहान् बभूव ।। ३२९ ॥ धि में बलं रामसिकं च घिद मां, राज्यद्वये घिन घिगिमानमात्यान् । १ क-'पुनरेव'। २पति पन्यो. 1 ३. अधिकत्तरेण गेन। ४क-'भुषि नीर- पन्तौ ५ ग्र-अभ्यत०। ६ख-हमीर होन' 1 ७ पूर्वजन्मनि । ८ दुराशे ९य-सविरमा a