पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रालयम् ] सप्तदशः सर्गः ३९५ रष्टियुद्धम् स्वीकृत्य हायुद्धमथो मियोऽपि, तौ सम्मुतीनायनिमेपनेवौ। स्थिती तदन्तविजयं ग्रहीत, प्रवेष्टकामाविध देहगर्भ ॥ २८८ ।। विलोकयन्तौ वदनं मिथली, हरभ्यां स्थिती 'कोपचिपाटलाम्याम् । तत्कान्तिदण्डैः परिताडयन्ती, समोरुनाराचगणैरियोग्रेः ॥ २८९ ।। प्राभातिका प्रतिम प्रकोप-तानं मुखं बाहुबलेविलोक्य ! अमुश्चता कैरयवद विकास, शौ युगादिप्रभुपूर्वसनोः ॥ २९० ।। "गीर्वाणवारे भरतेश्वरस, नेत्रोदेकसानसघुजलाङ्गी! युद्जा चालुपलेर्जयश्रीः, मसनवः सुरमीकृताऽऽशु || २९१ ॥ घृणाक्षरन्यायवशेन दृष्टि-युद्ध जितं चेतसि चेदिदं ते । वागयुद्धतो गोध्यमिदं गदित्या, चैतलप्तये याहुबलिः स्थितोऽग्रे ।।२९२।। वाग्यूद्धम् एवं भवत्येवमथ प्रभाप्य, वेडाऽऽशु 'पेडा क्रमतो विशाला ! अमर्पभाजा भरतेन तेने, पनानेनेच नवेन गजों ।। २९३ ॥ ततिहनादेन निनादितोह-त्रामाण्डमाण्डेन किमत्र चित्रम् ।। शुशोष शनेभमैदप्रतान-स्तान नशैश्नवृषोऽपि रोपम् ॥ २९४ ।। दस्तावलानां किल कर्णतालाद, सुरङ्गमाणां फिल पुच्छदण्डात् । महारथानां किल चिहकेतो-महाभटाणां किल खड्दण्डात् ।। २९५॥ मगेश्वराणां किल केसरेभ्यः, पक्षीश्वराणां किल पक्षपः । प्रसर्पता तेन महारवेण, वपुः समग्रं समाप कम्पम् ।। २९६ ।।-गुग्मम, अधोच्चकैयश्चितचक्रिरावं, सिंहारवं बाहुबलियभार । कल्पान्तसम्भ्रान्तपनीयशम्पा-सम्पातसङ्कातरवातिरौद्रम् ।। २९७ ।।

१ कोधेन रक्ताम्माम् ।

३ प्रथमपुत्रस्य भरतख। १ देवसमूहः। ६ पुणः काधकीटः, अनेन काठफोटेन का छिमें कुर्याणेन यथाऽमापारी- नाकमान काठे कापी यक्षराणि कियन्ते तथा इदमप्याकम्भिक मिति न्यायेन । ७ याक्युद्ध । ८ सिंहनादः । ९गौः। १० फा-घनेनेवमदेन गर्जाः' । ११ क- 'शुशोक' । १२ भद- मिसाए। १२ शिवस्य बलीपई। १४ गमहत० । १५ रोगमण्डलविद्युन्स म्पाता २माण।