पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९४ श्रीपद्यानन्दमहाकाव्यम् चाहोल पाहुबलेविंडोजा, न सोऽपि सोढुं समरे समर्थः । पूर्व प्रमोस्तस्य मुखेन युक्तं, स्थातुं महरिष रोपितस्य ॥ २७६ ।। भूपान् वभाष भरतो नरेन्द्राः, पुरस्फुरत्सु प्रधने भवन्तु । न कोऽपि मां पाप गुणेषु मूलो-तरेषु नास्मानमिवाभिमानः ॥ २७७ ॥ रणो न मे कापि भवद्भिरक्षिा तद् बोऽभिशङ्का मणि भक्तिरीहक् । महोतं पश्यत तत् क्षितीशा!, भीत्येव सा याति यथा प्रणश्य ॥२७८|| भरतेन स्वभुजबलदर्शनम् उपत्वेति चक्री लघु गर्नमेक-मसान्यत् तस तटे निविश्य ! स शवलाली प्रति शङ्खलाली:, सव्ये न्यधाद् दोष्णि बटे जटावत् २७९ स भूपतीनित्थमथाह भूपाः!, सम समयलपाहनः स्वैः । मां पातयन्वत्र विकृप्य गर्ने, न खाम्यवज्ञानभवं छलं वः ॥ २८० ॥ स्वप्नो मयाऽप्यक्ष्यत दुष्ट एप, युष्माभिरेव प्रतिहन्यतां तत् । मोघीभवत्येव यतः कृतार्थी कृतो यथार्थानुभवात स्वयं सेः ॥ २८१ ।। पुनः पुनश्चक्रिनिदेशतस्ते, तहोःस्थिर हलचक्रवालम् । सर्वेऽपि यलाचकपुः स चक्री, न सूत्रमध्यासनवस्त्वचालीत् ।। २८२ ॥ हस्तेन तेनैव स चक्रवर्ती, चक्रेऽराम हृदि लीलया च । सर्वेऽपि तेऽन्योन्यमथास्फलन्तो, विसंस्थुलीभूय ललम्बिरे च ।। २८३॥ तधाविय स्थाग विभोनिभाल्य, भूमीभृतः सम्भृतभूरिहर्षाः । ते चत्यजुस्तद्भुजशङ्खलाली, करान्तरन्तःकरणाच शङ्काम् ।। २८४ ॥ भूयो महेभं भरतोभिरणा, पूर्व रणप्राङ्गणमाजगाम् । चक्रानिवृत्ती वरमार्गमेत्य, ग्रहो यथा प्राक्तनमेय राशिम् ॥ २८५ ॥ अथो नियुक्तैरिव देवयन्दैः, प्रहप्तगन्धोदकपुप्पवः । सैन्यद्वयाभ्यन्तरभूमिराभाद्, विलासशय्या किल युद्धलक्ष्म्याः॥२८६॥ तौ चक्रभृत्-बाहुबली गजेन्द्रा-दुत्तीर्य चीचिमतत्रिलोकी । स्थिती रणप्राङ्गणभूमिगहें, रसौ श्रिताशाविव वीर-रौद्रौ ।। २८७ ।। १ अभिशका । २शीयम् । ३ गर्तस्य । ५ कुङ्कुमादिलेपम् । ६ क-'चका सम ।