पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सादशः सर्गः परित्राहयम् ] ३९३ विमृश्य वा यधपसत्य याति, यथाऽऽगतं तत् कुशलेन यातु | भ्रातेत्यहं दुर्ललिवं सहिये, तस्यैव मान्यवहृतौ ममेदा ।। २६४ ॥ मया विजिग्ये 'भरत' समन-मित्युद्यतो यद्ययमद्य माद्यन् । तीर्णार्णवं पोतमिवाद्रिदन्ते, मयि प्रतिस्खल्य से भज्यतां तत् ॥२६५।। यद्यस्ति तसिन् हितमीहितं वो, रणाग्रहादेप निपेध्यवां तत् । अयुध्यमानेन समं न युध्ये सुधाभुजो युद्धिरियं भुवा मे ॥ २६६ ॥ बैलाहके बाहुवली प्रवृष्य, पीयूपबदू पाइनियह निवृत्ते । गिरं सुरा विसयवल्लिफुल्छ-माला ततो कण्ठगतां विवेनुः ॥ २६७ ॥ चक्राप्रवेशाद् भरतोऽभिसर्प-ननुत्तरीकर्तुमशक्य एव । अयुध्यमानेन युधं न करें, पदनिर्द केन निवार्यसे स्वम् ॥ २६८ ।। द्वयोरपि श्रीवृषभय सून्यो-ईयोरपि त्राणकृतोः प्रजानाम् । जगत्रयीभाग्यविपर्ययेण, महाहनोत्पात उपस्थितोऽयम् ॥ २६९ ॥ त्वं प्रार्थ्यसे धीर तथापि बाट, त्वयोचमेनैव रणेन योध्यम् । तत्राधमे यद् भवतीभवित्री, भूविष्टलोकप्रलयोपपत्तिः ।। २७० ।। यद् द्वन्द्वयुद्धं युवयोविना न, युद्धोषशान्तिः किल तयतेऽसौ। हम्-वार-भुजायैर्जनिते तदसिन् , स्पान्मानसिद्धिर्न च जीवहिंसा २७११ ओमित्यमुष्मिन् प्रवदत्यमां-स्तेनातिदूरे स्थुरथापसृत्य । सभ्या इव ज्योनि यो रणोत्थ-जया-जयोच्छायचिनिर्णगाय ॥२७२।। साम्पाशया सैन्ययुगेऽथ घेत्रि-प्रदत्तया युद्धविधैर्निरुद्धाः । खं मेनिरे धीरपरा चराट मात्र मुक्तं न विभोपिण्णाः ।। २७३ ।। पनिणं प्रति तत्सेवकजनोक्तिः युद्धावरोधेन विचार्य चक्रि-धभूम्रपाश्चक्रिणमूचुरेयम् । मत्रेण कस्य प्रभुणाऽय मन्त्रि-रूपाद् रिपोर्द्वन्द्वरणं प्रपन्नम् ॥ २७४ ॥ भृत्येपु नष्टेषु हतेषु युक्तं, युद्ध प्रभोयुद्धगतिर्हि चित्रा। शङ्कामहे स्यामिनि संशयं न, न चेद् भवेद् बाहुबलिविपक्षः ॥२७५॥ १ फ-'तस्येच' । २ क-ततो मनक्तु। ३ मे । ४फ-'मालासतां'। ५'रणे इत्यध्याहार्य पदम् । ६ कादिका। प० का ५०