पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपणानन्दमहाकाव्यम् [श्रीजिनेन्- । 'तत् सगरोत्साहममुं विमुच, गुरौ भज भ्रातरि सङ्गमङ्ग। लग्नेऽपि राजन् ! गुरुयोगमाजि, नान्यग्रहोत्था प्रभवन्ति दोपाः॥२५२।। उक्त्वेति गर्जारवमञ्जु तेषु, स्थितेषु चान्देष्विव दैवतेपु । गिर जगी पाहुयलिर्विचेकी, केकीय लोकश्रुतिशर्मकारी ।। २५३ ।। बाहुनलेः प्रत्युक्तिः 'साताहिमक्ता भयो। भवन्त-स्तातस्य चायां तनयावितीत्वम् । शुभामभापन्त गिरं महान्तो, ह्युदासते न व्यसने निजानाम् ॥ २५४ ।। तत्यादमत्या रणकारणं नौ, पेन्दारका ! हे वद्यार्जवेन । कार्यस्य मूले कलितेऽनुशास्तिः, सुस्थानके चल्लिरियोत्फला स्यात् ।।२५५|| पुरा हि दीक्षासमये विभज्य, श्रीतातपादा ददति स देशान् । असभ्यमस च तथाऽऽश्रितेभ्यो, यथा सुवर्णादि बनीपकेभ्यः ॥२५६॥ सर्वे वयं स्वस्यमबाप्य देश, सन्तोपपीयूपरसाश्रयाः सः। ताते कथं जीवति तातद, विविक्तचित्ताः परतो हरन्ति ॥ २५७ ।। पखण्डच निखिलानि लात्वा, राज्यान्यतृप्तो दवपद् धनानि । निजामुजानामपि जनसेन्सौ, देशानशेपान् भरतोऽपि भीष्मः ॥२५८॥ जग्राह राज्यान्यनुजन्मनां य-स्तस्मिन् गुरुत्वं किम किश्चिदस्ति । लोभातुरं भ्रातुरपेत्य पृतं, वैराग्यतस्ते प्रतिनो बभूवुः ॥ २५९ ॥ अर्थ मयेयत्समयं समक्षि, प्रतीत्यरूपी गुरुगौरवेण । भ्रान्त्यव चिन्तामणिविभ्रमण, कुमानि शैलोपललालनानि ॥२६० ।। सगृह्य राज्यान्यनुजनजस, राज्य जिघृक्षुर्मम निघृणात्मा। भामुनदन्नायते मदान्ध्य-धारी स पारीन्द्रमिव द्विपेन्द्रः ॥ २६१ ॥ ऋच्यादयत् क्रूरतरं निरीक्ष्य, नैतं भजन्ति स ममानुजास्ते । सतः कथं तस्य रणोद्यतस, पशंवदोऽई धुभवा! मयामि ॥ २२ ॥ सेवापरं स्वस्य पराक्रमेण, करोति चेन्मां सदयं करोतु । पन्था धयै क्षत्रियपुङ्गयाना, कीर्तिप्रदो वा विजयप्रदो वा ॥ २६३ ।। १ समीत् । २ सम्बोधचात्मवं पदम् । ३ क-यादेविव -हे देवाः। ६ याचकेभ्यः । ७ पूज्यरूस । राक्षसपत् ।