पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशः सर्गः चरित्रायम् ] ३९१ किन्त्वेप मा तातमिवातिभक्तः, पुरा 'विविक्तः श्रयति स नमः। भय्यागते दिग्विजय विधायन स्वाययी ज्येष्ठधियापि नन्तुम् ।।२४०॥ पण्या सहसः शरदा समय दिग्जैत्रयात्रा स्वपुरीं श्रितस्य । दूते मैमाह्वानकृते गतेऽपि, नैवागतोऽन्यागिबाधुनाऽसौ ॥ २४१ ॥ आकारयाम्येनमहं न कोपा-लोभान वा किन्तु विशेन चक्रम् । अन्त बिनीता'मनते यदेक-सिमप्यऽदो न श्रयति प्रवेशम् ।। २४२ ॥ न चक्ररतं प्रविशेद 'विनीता", भवेद् विनीतो न ममाऽनुजोऽयम् । स्पर्धा द्वयोरप्यनयोः प्रवृद्धा, दिवौकसा सङ्कटमुत्फट में ॥ २४३ ॥ अध्येकवेलं स समेतु मान-वतामपीशोऽव ममानुजन्मा । गृह्णातु पृथ्वीमपरां मदीयं, सर्व मैंदीय विदशा! न सादः ।। २४४ ।। अथावदन नाकसदो नरेन्द्र, निष्कारणोध्यन रणोद्यमस्ते । गत्वाऽधुना पाहुबलि प्रबोध्यो, जनक्षयोऽयं पलु रक्षणीयः ॥२४५।। यथा भवान् सोअप तथा समर्थ, प्रबक्ति किश्चिद् रणकारणं चैत् । तथापि हम्-बाग-भुज-दण्डयुद्ध-योध्यं यथा स्वान गजादिवाधा २४६ देवानां बाहुबलिना सह सम्भापणम् तश्रेत्यत्रोक्त भरवा घिऐन, सुधानो बाहुबलिं ययुस्ते । मूयोऽप्यधूम्योऽयमहो महोग्रा-वष्टम्भवेत्युक्तिभृतोऽभ्यधुस्तम् ॥ २४७ ॥ नन्द त्रिलोकीपतिनन्दनोव्-मानन्दनः सजनमानसानाम् । त्वं दुर्षिनीवद्विपता विनेतर, गुरौ विनीतस्त्रिजगत्प्रतीतः ।। २४८ ।। विश्वनयस्वामयदः पिता ते तवोद्यमस्तस्य भयङ्करः किम् ।। भानोस्तमित्राऽभ्युदयः कथं याद , पीयूपरश्मेविषवर्पणं वा ॥२४९ ।। प्राप्तः स्वपुर्या कृतदिग्जयस्त्रा-मादाययामास सात्कचेताः । पितेव यः पूज्यतमः सदा ते, तस्मिन् गुरौ भ्रातरि को विरोधः ॥२५॥ रणक्षणोत्साहजुपि स्वयीह, क्षोमाभिसखिजगमनानाम् । स्वेच्छाप्रचारिण्यपि पञ्चव, किं गीप्रपञ्चो म बनेचराणाम् ? ॥२५॥ १विवेकी । २ ख-समझ ३फ-माकानी । स-तदी ५क-नरेन्द्र ६ देवाः। ७ विश्वरचला।