पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपमानन्दमहाकाव्यम् [श्रीजिनेन्द्र-. दोर्दण्डकण्शमनाय नून, भ्राता समं तत् समरोधमोऽध ॥ २२८ । - विनोदमानं युवयो रणोऽयं, हृप्यस्कृतान्तस्तु जने घुगान्तः । तसाद त्वमसाद विरमावनी वा, यदीहसे भ्रातरिदं न युक्तम् ॥२२९॥ के न पूर्वमभवन भुवो धवा, मेदिनी कमपि नेयमन्वगात् । बीडमप्यधृत नागभर्तरि, भ्रंशभाजि दधती नवं नवम् ॥ २३० तया कति पतित्वधारिणो, मारिता धत परेपु लुब्धया । रागिणो गुणनिधीन यदृच्छया, जीवतोऽपि कति नेयमत्यजत् ॥२३१॥ 'एतदर्थमपि या कादर्थय-त्यर्थवादकणधी रिपूनपि । श्लाध्यते न खल सोऽपि यः पुना, कुल्यमस्सति नमस्य एव सः ॥२३२॥ -विशेषकम् वैभवेऽपि भुवनस्य भोग्यता-मेति तल्पमिवमेव भूतलम् | श्रीभरेऽपि सति भोज्यतोऽधिकं, स्वस्य किश्चिदपि नोपकारकम् ॥२३॥ बैभवैर्भवति भोगतोऽधिकः, सम्मदो यदि ममत्वमानतः । क्ष्मा ममेयमसिलाऽन्यदो बद्न् , प्रीयते न वदकिश्वनोऽपि किम् १२३४ तद् धुनी-यन-विला-म-सागरै, रुद्धमस्ति न कियद् घरातलम् भूलवोऽयमपि तद्वदुच्यता, मुच्यता सह कुलेन विग्रहः ॥ २३५ ॥" विग्रहः सह फुलेन नौचित्ती, यात्यरातिकुलकरपपादपः । प्रीतिमेति न बने बनेचरः, कश्चिरं रणभरेपा सिहयोः ।। २३६ ॥" तद् रणं त्यज निजं निकेतनं, याहि पाहि जनमाहिमाचलम् । आगते त्वयि समागतो यत-स्त्वते. स्वयमयं गमिष्यति ।। २३७ ।।" भद्रमस्तु भवतो वो" भपं, शान्तिमेतु रणहेतुवारणान् । सैन्ययोरुभययोरभीतये, भालतोऽवतरतां तव भुवी ।। २३८॥ भरतस्म देवानुद्दिश्य प्रतिवचनानि अथैल्युदित्वा विरतेषु तेपु, गम्भीरघोपं भरतो वभाषे। दोष्मान नेति रगस्पृहा मे, नेहा महीं बाहुषलेग्रहीतुम् ।। २३९ ॥ १क-गोव(2)। २ प्रलयकालः । ३ क-'मृत' । ४-५ योद्धता । ६ मेदिन्य- म् । ७ हस्ति। ८-१० रथोखता। ११ नबीवन मिलपर्वतसागरै।। १२-१३ रो- दत्ता । १५ स-'मुंब भय। १६ रथोड़ता। १७ य-'गभीर० १८ अतः परे एतचिहद्वययुक्तानि पयानि विहाय २७९तमपर्यन्तानां पपानां छन्द 'उपजामीः' । 52 १ 92