पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशः सर्ग: परित्राहयम् ] ३८९ आदत्व त्वरितमगुं जबादमुं वा, प्रमोद प्रतिदिनमष्टभिस्तुरझैः। इत्युचदिवि तुरमानुदास दोप्मान्, संताचं प्रति नु निजप्रतापमित्रम् ॥ २१७ ॥ उत्क्षिप्य सभुजबलेन कश्चिदेको, वीरोऽश्व-द्विरद-रथान् पतिप्यतः । खे भूर्मा भूद् युधि विधुरा दृढनिर्यात-रेतेपामिति समचूर्णयद् गदाभिः ॥ २१८॥ केऽप्युद्यत्पटुमटसजकार्मुकज्या-निर्योपैरिह समुहुर्मुहब्युतासाः। उन्मुक्तर्विशिखशतैः क्षवार्फतापै-स्तेज्जीवन पुनरुरुपक्षजातवातः ॥ २१९ ॥ ग्रासोबद्सनकरालकालचक्र-रवि व्यवसितचण्डमाल्लि चापम् । धीराणां रणधुवि कृपमेन तस्या-वस्थैर्यरएशि पुरतोरिवीरवारे ॥ २२० ॥ लोकश्यकारियुद्धात् सैन्यद्वयस देनिवारणम् इति प्रवृत्ते समरे समन-मनुष्यलोकक्षयशोकशङ्काः । सक्रोधयोराभियोः प्रबोध-विधानयुद्ध्या विवुधा दिवीयुः ॥२२१ ।। पालांश्च वृद्धाश्च विनाच वर्षे, सत्पौरुषाः केचन पूरुषा ये | सर्वेऽत्र ते सङ्घरपर्वर, रगन्त्यमी वीररसप्रेसक्ताः ।। २२२ ।।। अफाल एच क्षयकाल एप, विशेपितो विश्वपके सुवाभ्याम् । इत्यामृद्रिसिदशैः स्फुरद्भि-नमसभाष्यन्त घटा भटानाम् ।। २२३ ।। -युग्मग 'वीरभा ! श्रीपभाकम-राज्ञाऽस्ति वस्तावदहो न योध्यम् । यावद् वयं 'चायचयं प्रपञ्च्य, प्रबोधयामो भवतामधीशौ ॥ २२४ ।। तपाज्ञया विश्वपतेलिरुद्धाः, सेनादये शूरवरास्तथैव । व्यापारवन्ध्यायुधरुद्धहस्ता-स्तस्थुई पडूयसुरवरूपा ॥ २२५ ॥ न्यनश्यदद्यापि न किञ्चिदेन, गद्रं मभूमाद् भुवनप्रयाग । इति बुशमा दिविपद्मास्ते, गत्वाऽऽदितश्चक्रिणमित्यवोचन ॥ २२६ ॥ भरताय युद्धनिवारणार्थ देवानां विज्ञप्ति: जय बिलोकप्रभुपुत्र! लोकन्त्राणाय भारं त्वयि विश्वभनी । नियोजयामास ततः किमर्थ-मुपक्रमोऽयं जनहिंसनस्ते १ ॥ २२७ ।। पदसण्डव विजिताः क्षितीन्द्रा, न तेपू ते कोऽपि पुनः क्षमोऽभूत् । १ विक्षेप। २ सूर्यम् । ३ भा परं एतथिहरहियना २२९तगपर्यन्तानों पद्यानां छन्द 'उपजातिः'। ४ एन्ते । ५क-'प्रभक्का ६ हे धीरवः। ७क-'माक् पचयं'।