पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपरमानन्दमहाकाव्यम् [श्रीजिनेन्द्र- सद्यो निमेपचलचञ्चलहक्-पक्षमत्वर रुभयतो मिलितम् ॥ २०४॥ असदृढक्रमभरेण भवत्, मा स व्यथा जगति मागततेः । इत्यस्पृशन्त इव भूमितलं, नागाः पदैर्मदभृतोऽभिययुः ।। २०५॥ गीते गजेन्द्रमदभृङ्गकृते, बाधे तु हरहयनादमये । सभ्याऽमरोचयमचालि भटै-रम्यासिभियुधि नटद्भिरिव ।। २०६ ॥ आकृष्टमेव सुभटस्य परे-ऽपश्यन् धनुः पतत एच शरान् । ' प्रद्योतनस्य परिवेपमिव, क्षीवानिव प्रतिदिशं च करान् ।। २०७॥" आश्चर्य किमिव सदा यदाऽऽशु पेतु-दन्तीन्द्रा रणभुवि वीरसिंहनादैः । उत्पश्याः सुरकरिणोऽपि यत् तदाऽसन्, किं व्योम त्रुटितमिति प्रकम्पमानाः ॥ कसिंचिद् गंदति जगत्रयकरौद्र, शत्रूणां न गलितमायुपं करेभ्यः । यत् तेषां भयभरनष्टजीविताना-मत्यर्थ व्यदधत मुष्टयो दृढत्यम् ।। २०९ ।। उन्मुक्ता युधि सुरमार्गमुल्लिखन्त-छिन्दाना भटपटलानि वीरवाणाः । पातालेऽप्यवनिभिदस्तदा विशन्तः, क्षोभाय धुवमभवन जगन्नयेऽपि ।। २१०॥ केऽप्युरसिफलकेन केऽपि "दोप्णा, केऽप्यक्ष्णा भृकुटिकलाफरालितेन । केऽप्यङ्गमचलनवायुनव विष्वक, केनापि द्रुतमिति जमिरे विपक्षाः ॥ २११ ।। तद्द्व्यूहद्वय सुमटाः कटुप्रणाद, द्वन्द्वेन व्यदभत युद्धसुद्धताङ्गाः । शाखौषस्खलनभुवस्तदा स्फुलिङ्गाः, खद्योतश्रियमसृजन् रजोधकारे ॥२१२।। धीराणां शिततरकाण्डचण्डपातैः, "पोगण्डं सकलमवेक्ष्य शत्रुसैन्यम् । यद् देवा दिवि हसिवं व्यधुस्तदानी, तत्तेजः स्तपक इबाधुनाऽपि चन्द्रः ॥२१॥ फोऽप्येका सह सहसा जयश्रियोच, प्रक्रीडां व्यधित विरोधिवाहिनीपु । सम्पातनमदगदाहतेभराजी-कुम्भोद्यन्मणिकपटोस्थिताम्बुविन्दुः ॥ २१४ ।। वन्तो युधि रुधिरच्छटास्तदानी-मुक्षिप्ता झगिति मतङ्गजा भुजालैः । विद्वेपिक्षितिपचमूषु किञ्चिदुच्चे-करपातं दिपि जलदा इबाचचक्षुः ॥ २१५ ।। पद्धस्य प्रटमरसैन्ययुग्मयाणैः, किं घूमो दिवि नवमण्डपस्य दायम् । येनासौ दिशि दिशि वीरदोचिलासा-दुत्क्षिप्तरपि करिभिर्व्यभेदि कटात् ।।२१६॥ १खी। २-४ 'उत्मापनी'। ५ तीनाम् । ६ फा-क्षीणानिव ७ उत्याएनी। ८ मतःपरं २२०तमपर्यन्तानां पद्यानां महर्षिणी छन्दः। ९क-गाति'! १० मुझेन । ११फ-'मुखतोशाः' । १२. विकलाङ्गम् । १३. हरिततेजः ।