पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राद्वयम् ] सप्तदशः सर्गः ३८७ सशामदीक्षा काऽप्याह पुत्र चय तात ! तात-मातामही वीरपती प्रतीवौं । ततरतथा विक्रममादधीया, यथा मम स्थान कलङ्कपङ्कः ।। १९३ ॥ रणोत्सुकं वीररसं नु मूर्त, काऽपि प्रयान्तं तनयं निरीक्ष्य । ग्रीति मेनेऽस्य पराक्रमेण, नाप्स्ये सतीपतिशिरोमणित्वम् ।। १९४ ॥ ज्येष्ठस्य पुत्रस्य च तपितुथ, पुरः परा प्राह सुतं कनिष्ठम् । तथाऽद्य युध्यस्व यथाऽनयोः स्याइ, भ्राता ममेल्यात्ममवो ममेति १९५ आश्लिष्य मां यासि रणाय जिवा, प्राप्तः पुनः शिप्यसि धूलिलिप्तः । आलिशय सद्याहि पुनः समेतु-मिति प्रियं यान्तमुवाच काचित् ॥१९६।। काऽपि प्रियं प्राह सदाऽवदस्त्वं, त्वं ग्राणतुल्याऽसि ममेति सत्यम् । सन्त्यज्य यन्मां चलितोऽसि धीर, प्राणानपि त्यक्तुमना रणोत्क. १९७ स्वं नाणतः किन्वधिको ममासि, त्यक्त्वा यदेतांस्तुणवत् क्षणेन । स्वामेव ससेवितुमाथयिष्ये, स्वर्गाङ्गनामानसशल्यतुल्या॥१९८१-युग्मम् प्रियापरप्रेममयोरुपार्श, विकृत्य कुटा रणवाद्यनादः । मात्राऽशिपा सत्कवचन धीरा, वीरा रणोा भैरणीवभूवुः ।। १९९ ।। श्रीमयुगादिप्रभुनन्दनौ तौ, सान्नाह्य हस्तीन्द्रधृताधिरोही । सञ्चेरतुः खसचभूसमूह, सुरासुरेन्द्राविप पुनिरीक्ष्यौ । २००॥ अथात्मनापानुमती मिथोऽभि-सझेलतुः सैन्यसमुच्चयों तो। पक्षद्वयोद्यत्पवमाननुन्नी, पयोधिवीचीनिश्चयाविनोचैः ।। २.१ ।। विस्फुल्य वीरा मदिरापतन्ता, सञ्चारितास्ते पुनरन्तरेन । नृपस्य त्रिप्रकरैतरणा, वेलामदेशैरिय पारिराथेः ॥ २०२।। द्रष्टव्यमेव मृधमद्य सुरा-नित्याहुयन्त इव केतुकरैः। धुर्याश्वशब्दमदहासभृतो-ज्योन्यं रथा स्थजपा मिलिवरः ॥२०३ ॥ अश्चै रणद्विगुणवेगलयं, चितं विदद्धिरिय पृष्ठजुपाम् । १हे यास11 २ क- भरणावभूयुः। ३ युद्धम् । फेन। ५ 'बत्यापनी- च्छन्दः, 'तभजल्गा उत्थापनी' इत्तशक्षण छन्दोऽनुशासने (१४८)। राणाम। ६अथवा-