पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८६ श्रीपद्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र- महारथः सिंहरथः कनीयान्, तखाकनीयांस्तु पराक्रमेण | क्षणेन विद्वेपिगणे क्षिणीति, दुष्कर्मसम्मर्द मिवात्मबोधः ॥ १८१ ॥ अलोचये बाहुबलेमहीन्द्राः, पुग्नेषु पौनेप्यपरेष्यपीह । एकैक एच विजगतामक्ष-मक्षोहिणी क्षोमयितुं क्षमोऽस्ति ।। १८२ ।। विश्वत्रयस्वामिसुत्तोऽस्ति यस्तु, ममानुजो पाहुवलिमहीन्द्राः ।। सदानुभूतं प्रवदामि तुल्यो, नास धुसद्-दानव-मानवेषु ॥ १८३ ।। चाहोर्वलात् कर्करकानुकार-क्ष्मामृगणे बाहुबली रपोषु । हन्तुं प्रवृत्ते पुरता कुधा न, धत्ते ध्रुवं चैत्रधरोऽपि वनम् ॥ १४ ॥ 'वैतात्य'माक्रम्य कृतः क्षितीशा', 'किरात धीरेषु पराक्रमो यः। विद्याधरैपूअरणेषु यो वा, ततोऽधिकं सम्प्रति सन्तनुध्वम् ।। १८५ ।। इति प्रभोः प्रौढतरप्रसाद-पीयूपर्पस्य गिरोऽभिषेकात् । वीरव्रतसाङ्कुरमालिकेचे, क्षेत्रेषु तेषां पुलकालिरासीत् ।। १८६॥ सैन्यदये स्वाम्यनुशास्तिमेवं, लब्ध्वा ययुर्घाम निजं निजं ते । स्वस्वायुधानि स्वयमर्चयित्वा, तूर्यास्त्रैर्जागरणं च चक्रुः ॥ १८७ ut प्रातःस्पृहा हुन्त दिवा प्रहार-मैते प्रवीराः प्रलयं प्रयान्तु । इतीच तेपो कृपया प्रकाम, सहस्रयामाञ्जनि सा "त्रियामा ॥ १८८ ॥ जगत्रयीशाइजयोस्तयोर्नु, सैन्यद्वये वीरपरम्पराणाम् । समीक्षितुं शौर्यविजृम्भितानि, प्राइशैलमौलि रविरारोह ॥ १८९ ।। क्षुब्धोचरङ्गाऽऽतुरनवा - चुम्मिचूलोपललोलशैलः । अस्ताश्वधृत्याकुलमृतसूर्य-स्तूर्यप्रणादोजनि सैन्ययुग्मे ॥ १९ ॥ प्रभुनसादर्णमहार्णवस, यियासका पारमपारशौर्याः । सरोमहर्षा रणतूर्यरावे-वारा रणोपी प्रति चेलरुकाः ॥ १९१ ।। युद्धे थियासोर्जननी सुतस्य, भालस्थले यं तिलकं चकार । स्थ प्रभावेण रपणेषु जिष्णो-रभुप्य रेखा मुमटेषु "सोऽभूत् ।। १९२ ॥ १ रोमासमझे । २२१८७० गणैः, २१८७० रथैः, ६५६१० तुरटैः, १०९३५० पति- मिश्च समेतो सेनाम् । ३ इन्द्रः । ५ शरीरेषु । ६ फा-'मयंयित्वा'। ७ राभिः। ८ स-गरमाद्'। ९मणत्पमहासागरन्स । १० तिलकस्य । ११ तिलका। . .