पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धरित्रासवम् ] सप्तदशः सर्गः ३८५ शौर्योलणे पाहुबलायधीशे, सर्वेऽपि शौर्येकरसा वलेऽस्मिन् । आकाहलावादकमप्यभूयन्, पूणे सरस्युत्पयसोऽन्तरूपाः ।। १६९ ॥ दूरेऽपि शीघं निजदेशसीनि, महागलो बाहुबलिर्जगाम ! खभूमिमाकरमति शत्रुभूपे, स्वाद वीरमानी किसु मन्दगामी १ ११७०॥ निवेशयामास स नातिदूरे, न वाऽतिपार्थे भरतस्य सैन्यात् । 'गगा'तटे वाहुधलि: स्वसेना, पसमाये च स्वबलाभिशङ्काम् ॥ १७१ ॥ अथो मिथोपि प्रधनोत्सवाय, प्रेक्षासमेष्यदिविपदणाय । उभौ प्रभातोपरि 'मागधेन्द्र-निमनितो श्रीवृषभात्मजा ती ॥१७२।। सैन्यातये साम्यनुशास्तिः नक्तं ततो बाहुबलिलान्त- भूकान्तवृन्दानुमतेन सूनुम् | महौजसा सिंहमिवाप्रप्यं, सेनापति सिंहर, चकार ।। १७३ ॥ स मुर्द्धबद्धन हिरण्मयेन, वभौ भटेन्द्रो रणपहकेन । विझारसंहारकृतेङ्गगर्भा-दूर्घङ्गतेनैव ततेन धाम्ना ॥ १७४ ॥ वर्य समीकाय समुत्राकानां, शिक्षा परंषामपि भूपतीनाम् । सरकारसारां नृपतिः प्रतेने, मेने पुनः सत्करणे रणं तैः ।। १७५ ।। समयभूमीपतिसम्मतेन, सहवामदीक्षा भरतेश्वरोऽपि । दमा सुपेणस सुखेन मेने, विनिर्जितानेव हुदाऽभिजातीन् ॥१७६ ॥ ततः कुमारान रिपुमारसारान् , घराधिनाथान मुकुटेद्धमूर्ज।। आय वीरानपरानपीति, म्यो ददौ श्रीभरतोऽनुशास्तिम् ॥ १७७॥ महौजसो । हे महनीयवृत्ता, रणे प्रवृत्तेऽत्र ममाञ्जस्य । सुपेणसेनापतिरप्रमत्त-युष्माभिरेकोऽहमिवानुगम्यः ॥ १७८ ।। भो भो भवद्भिर्भुजदुर्मदास्ते, भूयस्तरा भूमिभुजोऽभिभूताः । ग तेवभूत् 'तक्षशिला क्षितीश-पदातिमानस्य समोऽपि कोऽपि ॥१७९।। सोमो गजश्रेणिमिर्गनाथो, धनाधनाली मिव मारुतोषः। ज्येष्ठः सुतो बाहुबलेः श्रुतोऽलं, प्रक्षेसुमेकोऽपि चिपक्षसेनाम् ॥१८॥ १ कालाबाविवादकममियान्यः । २क-निम नयामास पुराऽऽर्पभो । ३ नृप समूहसमातेग ] ४ क-गहौजसा । ५क-दूधगते । ६न् । ७ वाहचले । ८ सिंह। पर का४९