पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ श्रीपद्मानन्दमहाकाव्यम् [भीरजनेन्द्र- खरैः खुरायः खनतां धरित्री, सहपहेपारवकारकाणाम् । ' इतस्ततः सबरवामबन्धि, तुरझमाणां यदनेषु भोगः ।।१५७ ।। यन्नीरपानेन बद्दीयतीर-दूर्वाद्धनेनास्ततुपाक्षुधातिः । तटानि तस्याः सरितो व्यभिन्दन् , शुइँर्घषा धिक् तरुणप्रमादम् ॥१५८|| विहाय वृक्षाम् सहकारमुख्यान , क्रमेलकाः कण्टफिषु द्रुमेपु | अरे चरन्ति सचिरं प्रमोदा-दसद्धतिः साधुरवि क धत्ताम् ॥१५९।। संस्पर्धतेऽसाञ्जनिक रेप, नाना च धाम्ना च किल क्रुति । महानसोत्थैः प्रतिधाम धूम-Wधीयत व्योमनि चित्रभानुः ।। १६० ॥ खस्मै मुहुः सज्जितमोदनादि, प्रदाय पश्चात् पतितागतेभ्यः । स्वेभ्यः परेभ्योऽपि पुराऽभ्युपेतः, स्वयं ततोऽभुजत वासरान्ते ॥१६॥ परतेन सह युद्धाय वाहुवले प्रयाणम् तत्रागतं चक्रिणमुग्रचक्र, मन्या सुनन्दात्मभवोऽपि भम्भाम् । अवादयद् यत्प्रतिमाददम्भाद्, भूपं दिशन्ति स दिशोऽपि गन्तुम् १६२ अथ प्रयाणाय शुभ मुहूर्ते, मूत निजं मानमिवातितुङ्गम् । सदेहमुत्साहमिवासरोह, रोहन्महा वाहुवलिपेिन्द्रम् ।। १६३ ।। स्वासोद्भवभीष्मतरप्रताप-तारैः कुमारैः परितः परीतः । मध्यानमार्तण्ड इयांशुदण्डै चण्डैरेन्द्रोऽजनि दुनिरीक्ष्यः ॥ १६४ ॥ चलान्वितो याहुपलिबिलोल-रथा-ऽश्व पत्ति-द्विप-नकचक्रः । कल्पान्तपाथोधिरिवाथ तू-श्वचाल याचालदिगन्तरालः ।। १६५ ॥ परैरजेयान् स्वपलरमेया-नुत्कण्ठितान्तःकरणान् रणाय । अभ्यागतान भूमिभुजो भुलालान् , मेने तदा पाहुबलि स्वतुल्यान् ।। चलत्यलं बाहुवलेलेऽसिन्, पृथ्वीमपृथ्वीं प्रथयत्यपारे । भूमीभृतां कम्पभृतां भियेष, शीर्षाणि पीठे लुलछुः पृथिव्याः ॥ १६७५ चलाधिपे बाहुपलौ बलिटे, जेप्यामि शत्रूनहमेक एव । प्रत्येकमूष्मेत्यभवन्' भटानां, तीने रयो रंन्युपला ज्वलन्ति ॥ १६८० । स-'चिरप्रमोदा' । २ क-'भूपै ३ क-'भुज्यत' । १ चामुपति। ५ पर्वताना, पक्षे यज्ञाम् । ६ सूर्यकान्तमणयः ।