पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरिबाइयम् ] समदशः सर्गः अमसुदन्मन्दमैमूथमपु, धुत्ताजनीरा युधुनीसमीराः ॥ १४४ ॥ स्नानाय पानाय घनाध्ययानाद् , रजोऽतिरुग्ला(ग्णा?) व तृपराजुपश्च । नागा नगेन्द्राङ्गभवा नगा नु, समीपमीयुयुधुनीभगिन्याः ॥ १४५ ॥ मेरस्फुरतपुष्करसारभार, स्वपुष्करेण द्विरदा गृहीत्वा । पपुर्नदीपुष्करपूरमुच्चै-स्ततोऽक्षिपन वर्णमु पुष्करेण ॥ १४६ ॥ भ्रान्त्वा मदान्धो विषयान्तराले, लुब्धैर्विलोलैर्मधुपैः परीतः । प्रकामतप्तोन्यपतद् इदान्तः, कनी शरीरीव भवार्णवान्तः ॥ १७ ॥ स्रोतखिनी श्रोतास पुष्कराणि, निर्मूल्य सर्वाङ्गमिमा न्यमअन् । तेपामममानि करोरुनाला-प्रगान्पभूवन् नवपुष्कराणि ॥ १५८ ।। आपो हुदन्तः स्थितमेवदीय-सिन्दूरपूरैररुणाः करीन्द्रम् । धृतानुरागा इस बातकम्पाः, समालिलिगुर्लहरीकराः ॥ १४९॥ शुण्डाभिरामन्नमवङ्गजाना, श्यामप्रमाभिः सरलीकृताभिः । कलिन्दकन्यालहरीपरीता, इव व्यराजन युधुनीतरजाः ॥ १५० ॥ निपीय पानीयचयं तदीय-सङ्गादतिश्यामतमाऽङ्गकान्तिः । अभावली वेभपटारदाली-स्फुरदलाका निरगाद् युनद्याः ॥१५१ ।। महत्तमा एव महरमानां, सदैव सम्मदसहा भवन्ति | इति प्रकाण्डेषु महातरूणां, अबन्धिर हस्तिपदिपेन्द्राः ।। १५२ ॥ मुहुः समग्राहिपत द्विपेन्द्रा, निपादिभिश्चाटुभरेण भोगम् । ध्रुवं भान्ति स्वहितेप होना-ग्रहा महान्तो महनीयवृत्ताः ॥ १५३ ।। पुरा पदाणे(तया नतासा, विनिःश्वसन्त्यङ्कवियतिः । जवाअनन्येय निवृत्तसेदा, व्यधायि सर्चसया हयालिः || १५४ ।। आपोभिलमाः सरितः प्रसङ्गा, विनिर्गतः स्वानसमुज्वलाई। बाडं विमुक्ताः परिधूप हे महसिनो हि व्यसनेन सक्ताः ।। १५५ ॥ नरप्रमाणग्रंथितासु कील-स्तुणालिगुप्ताजिनवनिकासु । तुरङ्गमा हस्तयुगान्तरालान् , गुणैरवान्त तुरशपालाः ॥ १५६ ॥ १ उत्पलाक्षीः । २ स्वर्गीयगदापना । ३ कमल० । ६ देहेषु। अगरैः, पक्षे मद्यपैः । ८ पयाहै। ६ 'यमुना'तरङ्ग। १० क-गदा- दवि० । ११ क-'ग्या' । १२ अरः। १३ अश्वाना मण्डपविंशपेषु। ४ धुरडया! ५ जळ०।