पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपद्मानन्दमहाकाव्यम् [भी जिनेन्द्र पुरा क्रमेणैव लसनिवेशे; सैन्ये गुरौ 'स्वस्वमगारमश्चाः । । निनव बल्गां रुचिवल्गनेन, निन्युः स्वयं विसयिनोऽश्ववारान् ।।१३२॥ भरे पथारोहति भूरिरावा, निरस्थमाने रेवणास्तथाऽऽसन् । सदैव सर्वाङ्गगहिर्मुखाना, हिताहितज्ञानपरामुखत्वम् ॥ १३३ ॥ अमीक्ष्णमुक्ष्णां सतां चलेन, गोण्योऽध्यरोप्यन्त बनर्जनाः । अपातयत् ताः सुखमेक एवा-धिरोपका पातयितुः क्व तुल्यः ॥१३४॥ यथा सपर्याणतुरङ्गिसङ्ग-स्तुरङ्गमो विस्फुरितानि तेने | तथा न पर्यस्तसमस्तवस्तु-स्तेजस्विनोऽन्याक्रमणे हि तेजः ॥ १३५ ।। कुचदयीमूलमिलत्करागः, प्रियः प्रियाः कण्ठनिलीनहस्ताः । जादयातररिपत क्षेणरत-परस्परालेपसुखं हरिभ्यः ॥ १३६ ।। पुरा यथाऽऽरोपित क्रमस्या-घेणादवातारिपतेव तद्वत् । निषादिनो दन्तिभिरर्दिनोऽपि, क्रमोऽयमुचैः शिरसा स्वकेषु ॥ १३७॥ रध्यान स्थिरीकृत्य घटेऽवतीर्य, स्थिते प्रभौ यात्रिवेपभाजि । 'पूर्व प्रमाणाय नियोजितं खं, 'ते मेनिरेऽध्यागमनैरखिन्नाः ।।१३८॥ धनाध्यखिन्नपि कौतुकेनो-स्थितरसिरिच सैनिकाः। मृतोऽपि तन्नेबकुर्तृहुलिन्या, पल्या गिरानि भृगः प्रियेण ॥ १३९ ॥ यापजनो नैव समेति ताबद्, वणिग्जनः माग विपणि वितत्य । गुंदिरं बालगिराऽभ्युपेता-नाजूबत् पण्यमृगेक्षणेन ।। १४० ॥ कचिजलाय क्वचिदिन्धनाय, कचित् कणाय फचिदमयेऽपि । गते समग्रेऽपि जने गृहेशा, मुदं वहन्ति स क्यूसहायाः ॥११॥ कोऽप्यग्निदुर्भिक्षमवेक्ष्य चत्रे, शेमीद्रुमाद् वाशिफणप्रकाशम् । स्येण रक्षा इव बद्रहाय, जनाः समीयुः शतशस्तदन्ते ॥ १४२ ॥ मार्गप्रसक्तान् श्रमतोयविन्दून् , समूलमुन्मूल्य समं समन्तात् । रामाननूभूमिपु सार्वभौमा, पभुर्नदीमारुतशीकरोषाः ॥ १४३ ॥ अतीव ती तरणेरवाप्य, सौन्ताः करा लिङ्गनमुत्पलाक्ष्यः । १ ख-'सं स्व। २ राषिणः । ३ बलीवर्दानाम् । ४ गुणीभो' इति भापायाम् ।

फा-क्षणान्त- । ६ मश्वेभ्यः । ७ या-'देवमाजि'। ८ क-'पूर्वप्रयागाय'। ९ रभ्याः ।

..या'हलिन्याः पज्यामिरा०। ११ क-समीभमाद । १२ विचाः।