पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राझयम् ] सप्तदशः सर्गः ३८१ आरोहणं तेववरोहणं वा, स्थास्तु तेनुर्विपरीतवृत्त्या ॥ ११९ ॥ आनिन्विरे किं भरतेश्वरेण, द्वीपान्तरेभ्योऽपि गणा नराणाम् । इति स्वरातारपदा पदाति-परम्पराऽशङ्कि विलोकिलोकैः ॥ १२० ॥ वृतावृता रुभिरुपकच्छैः, अलम्बसङ्कीर्णपदैर्भटौघाः। नृत्येन चेलुः स्फरवरीली-घनखनाः 'शून्यमिदोऽभिधातः ॥ १२१ ॥ अश्वेन कामप्रसराभिराम-रयस्पृशा स्फूर्जितकूजितेन । क्षता नखारचला चकम्पे, स्वेदाईदेहेब मदैद्विषानाम् ।। १२२ ।। ललविरे याः पथि दीर्घकष्टा-मैंदोदकैः पूरमिती: करीन्द्रः। सुरङ्गमैताः सरितः सुखेन, सुरोत्परेणुप्रकरण पूर्णाः ।। १२३ ॥ चाहांहिखातक्षितिरेशुभारैः, स्फारेऽन्धकारे मृभिरित्यशति । जवादियास्तं किमवापदकों, भेरीवत्रस्तरथाधर्वगात् ॥ १२४ ॥ जाते रजोमण्डल धूमयोनौ, विद्युद्विलासाक्तिमल्लभासि । चलल्पताकापटलीवलाका-फुले किलानृत्यत केकिपतया ॥ १२५ ॥ रजश्वये सुम्पति चञ्चले भू-मालिन्यमुचैः ककुभां दिवोगी। सुनिर्मला एक यभुः पताका-'सं दूरयन्त्यः क्रुधयेव कम्पाः ॥ १२६ ॥ उल्लहितग्राम-पुरा-य-रण्या, क्रमेण देश 'यहली नरेशः। निरस्तसंसारविकारभारः, शमी सुखासादमिवाससाद ॥ १२७ ॥ एतस देशस्य ततः प्रवेशे, निवेशयामास नृपो नियासान् । तृणनिमार्गातरुरामणीये, मणीन् सरस्वानिव तीरसीनि ।। १२८ ॥ अनु खभूमीशनिवासमाशु, सेनाचरैः स्खे ददिरे "निवासाः। खयं कपायेन्द्रियजैर्यधाञ्च-मोहारोह "विविधैः प्रकारः ।। १२९॥ अलक्षितोत्पाटनरोपकाला, अलोकि पश्चादिध ताहितैष । यथाक्रमं चीरमयाऽऽलयाऽऽलि-द्वैतं दिवोडीय"किलागतात्रे॥१३०॥ सेनाजनः काञ्चनकेतचिह, निकेतनं पूर्वमुपेत्य राज्ञः । जनानपृष्ट्वैव ववः क्रमेण, यगो निवासं निजमेव धीमान् ॥ १३१ ॥ १ क-रावली-२ आकाशमिदः। ३ पृथ्वीम् । क-'मनोरथै'। ५माताः । ६ मेचे । ७ रजश्रयम् । ८ क-गपः प्रदेशे। १०-'मचासाः। ११ क-विविधर्विकारे। १२ ख-'यलोकि। १३ क-कलागता' । ९ समुदाय