पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० श्रीपनानन्वमहाकाव्यम् [श्रीजिनेन्द्र- जयो मु मूर्ती जगतीश्वरस्य, ससार सेनापतिरत्नमाम् | पुरससरं व्योमन्चरं तु चक्र-रत्नं प्रतापस्तनुमाश्रितो नु ॥ १०७ ।। घण्टारमापूर्णनमोऽन्तराला, प्रचण्डगुण्डालहरीकरालः | गजबजोऽधिजफ्रेनशाली, कल्पान्तकालोछटि(लि ?)तोऽन्वचालीत् ।। दन्तावलाम्भोदमदाम्बुवर्षे-चल द्विपक्षावनिमन्महोऽग्निः । "निर्यापिवस्तगलिभार-(मनचारैरिव पूरिता घीः ॥ १०९ ।। स्वरेण वर्णेन च नश्चिनोति, स्पद्धा घनो यः खलु तस्स पोप्याः। अमी द्रुमास्तेन मतङ्गलास्तान् , व्यमूलयन्मार्गरुधः अयोग्राः॥११०॥ असि 'विकोश प्रसता रवेण, नरेण पश्चाद् विधुतं करेण । करी करे केशकलापकस्य, प्रमाद् गृहीत्वाञ्त्यजदाशु दीर्णः ॥ १११ ॥ किमर्णवेनोत्तरलास्तरङ्गा-स्तुरङ्गमीकृत्य नृपाय दचाः | किं किन्नरा चाञ्चमुखा-ऽश्वदेहाः, पूर्णाश्वरूपा नृपसेवयासन ॥११२॥ ज्योतिःसुरैया स्वविमानन्दा-देतेऽपिताः किं नृपपर्युपास्त्य । किंवा नवम्यो नृपतेनिधिम्यो, वशंयदेभ्यः स्वयमाचिरासन् १।। ११३ ॥ अस्यैव किं चैक्रियशतितो चा, बभूवुरेते बहुरूपभाजः। इत्यूहिता विश्वजनगुत्वा-न्महीतलं तस्तरिरे तुरङ्गरः ॥११४॥-विशेषकम् न सन्निभोऽस्या भरतस्य भूमौ, 'स्याचप्रयोस्तं विनिमालयामः । इतीन दिव्युच्छलनं व्यतन्वन्, क्षिति च चख्नुस्तुरमाः खुरानः ॥११५॥ कश्चित् पुरस्तास् पतितं भवेन, बालं समालोक्य रयाश्रयोऽधः । उदश्चितापक्रम एव पथाव-स्पिरहिरपालिखितो नु विम्वे ।। ११६॥ हयाहिखातस्थपुटसलोत्थ-रेणुप्रपूर्णासु तरङ्गिणीपु । समीकतासु द्विपपादपातः, पथा सुखेनैव स्थाः प्रथेलुः ॥ ११७ ।। स्वस्वामिनोऽसद्रथिनोऽणीवं, यास्यन्ति "युद्धविनयं प्रदाय । इतीय नृत्यं दधतो ध्वजान-हस्त रवीघाः प्रचलैः प्रचेछ। ।। ११८ ।। शनैः स्थलाग्राणि समारुरोह, वेगात् तु तेभ्योऽवततार लोका। १फ-मुण्डालहरीतकालः'। २क-। मेक-निर्यास्सतसङ्कल.' | ४ विगतः कोशो यस स तम्, नाम् । ५ आच्छादयामासुः । ६ सर्ने पाताले च। ७प-चित्रे। ८क-मात०। ९का-निणल्य'। १० का-शुद्धै।