पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशः सर्गः चरित्रायम् ] ३७९ आलेश्वरत्वं यदि तस्य तन्मा-माज्ञापयत्वस्ति समर्थता घेव ॥ ९५॥ कासन ममोपास्तिमयं निषेध्यो, निपेव्यमाणो नृ-सुरा-सुरौंः । मृगाधिपत्यं विदधन्मृगेन्द्रो, भजेत भङ्गं शेरभाजिभाजी ॥९६ ॥ यत् तातभक्तो 'हरिससनादे, तमासयेत् तानसुतेषु मुख्यम् । स देवभक्तैः शिरसा धृतस, शेषासुमस्येव न ।त्मभाषः ॥ ९७ ।। दूरेऽस्तु तावत् पेउना ममेयं, कल्पान्तकालोल्वणतां प्रपनः । महाबलस्तगलसोयराशि--मेकोऽप्यहं क्षोभयितुं क्षमोऽसि ॥ ९८॥ पदातयोऽत्राः करिणः शताङ्गाः, सैन्यस भर्ता भरतोऽपि सर्वे । मयि प्रयान्तु प्रलयं मनोऽन्त-मवस्य भावा इव तत्चभाजः ॥ ९९ ॥ ज्यायानसौ नास मही प्रहिण्ये, मयेत्युपैक्षि प्रणयाश्रयेण । वं याहि दूत ! त्वरितं समेतु, स्वयं स एवार्पयितुं ममैताम् ॥ १०॥ उत्थापितो वेभृताऽथ सम्यै-भूपैरिताज्ञोदुरपाशबद्धैः । निरीक्ष्यमाणोऽतिरुपाऽरुणाक्षः, स पर्षदन्तनिरगात् सुचेगः ।। १०१॥ बाहुबलिना सह सङ्गामार्थ भरतस्य प्रयाणम् दूतेन तेन त्वरित समेत्य, तसिन् स्वरूपे कथिते यथार्थे । चकार चक्री चतुरङ्गरणददैन्यसैन्योऽनुमति प्रमाणे ॥ १०२॥ प्रमाद्यमाना असम प्रमाणा-रम्माय भम्भाऽद्भुतनाददम्भात् । सामन्तसेनापतिभूपतीना-माह्वानसन्तानमिवाततान ॥ १०३ ॥ तदैककालं स्वरया प्रयाण-तूर्याप्यवाद्यन्त सहस्रशोऽथ । तेषां निनादाः परमां समृद्धि, शब्दकजात्या मिलिताः समीयुः ॥१०॥ प्रयाणसूर्यध्वनिसर्जितश्री-ममैक एबैप गुणो जीति । पित्रेव पुत्रो दिविपत्पथैन, सैङ्गिमालित सङ्गतेन ।। १०५ ॥ तनादसनामिलिसेः शचाङ्ग तुरङ्ग-मातङ्ग पदातिवीरः। पराफमाशैरिव मूर्तिमद्भिः, समं नरेशो निरगानगर्याः॥१०६ ॥ १ अष्टापदयुद्धकारी। २ इन्द्र, सौधर्माधिपति । ३ निर्माल्यपुष्पस्यैव । महत्वम् । ५सैन्यसैको विमागो यर २४३ शतादा, २४३ मतजा, ७२९ १२१५ पदातयश्च । ६स-किरिणस्तु रहा। ७ महीम् । ८ क-'भृतापग-1 ९क-रुद्ध। १० ख-'सेनो' । ११ परम्परामिव । १२ शब्दातमयमाघाश जातम् । ४ भररास ,