पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-३७८ श्रीपद्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र- मैया समेतेन मदीयराज्य-मादातुकामस्य न दास्यते सः ।। ८३ ॥ वामहे तस्स चयं मनोऽन्त-सद्विस्मृति व सदाऽपि मेऽस्ति । नैसर्गिकी प्रीतिरियं स्थिता नी, दूरस्थयोः शूरसरोजबत् तत् ॥ ८४ ॥ जग्राह राज्यानि कनीयसां यः, कठोरतां स्फोरयसेन तस। ज्यायानसावित्यहमस राज्य, शक्तोऽप्यगृहन् किमहो कठोरः ।। ८५ ॥ गुरौ गुरुत्वे सति यो 'विनीता, स गौरवं पारजने मजेत । गुरी गुणहीनतरे तु तमिन् , 'सेवास्पृशः सघटते लघुत्वम् ।। ८६ ॥ तसिन् मया दिग्विजयाय याते, किं नाम पूामपरिच्छदादि । दुतं यदेपोविनयं त्वदीश, सर्वसहो हन्त सहिप्यते मे ॥ ८७ ।। कर्णेजपानां वचनमपश्चा, महचमान् कापि न दूपयन्ति | मुजङ्गमाना गरलप्रसङ्गा-नापेयतां यान्ति महासरांसि ।। ८८ ॥ कृत्यान्यकृत्यान्यविचारयन्तो, ये क्षुद्रवाक्यं हृदये धरन्ति | श्रयन्त्यवश्यं लघु ते विनाश-मपककुम्भा इब वारिगर्भाः ।। ८९ ॥ असत्यमादेन समुज्झिते य-श्छिद्रं मयि द्रक्ष्यति भास्वतीय । प्राणप्रहाणप्रवणप्रयत-स्तस्स धुवं सन्निहितः कृतान्तः॥१०॥ स्वामिन्यसेवाप्रवलं बलं हि, स्वाम्येव तावन्मम न त्वदीशः । स्वाम्यावयोः श्रीनृपभो द्वयोर्यत् तसिन् सति साम्ययमस्तु मे किम् ? ॥११॥ सदा ददातीश्वरसेवकल्प-मीहा नृणां मानवतामपीह ! देशादि तस्याहमनीहमान-स्तमानये स्वामिपदं कथं तत् ॥ ९२ ॥ चक्री स चक्रश्रमचो बभूव, तन्निग्रहाद् विभ्यति ये वराकाः । ते तस्य सेवा रचयन्तु तं तु, न कुम्भकारादधिकं करोमि ।। ९३ ॥ साभात्रतो यद्यपि तं भजेयं, सेवां सजेद् याहुपलिभियेति । तथापि सम्भावयते जनोऽयं, दूत ! अपेयं महती न कि मे ? ॥ ९५ ॥ शुवोऽपि यद्यस न विद्यते भी सद् भातुरुद्रातु ततः कुतो मे । १ क-'मायासमेतेन २ सन्मुखभागतेन। ३ प्रमदः । ४फ-मनौवतद्विः । ५ आवयोः । ६ सूर्य-कमलयो रिच । ७ प्रकाशयरो। ८ ख-विनेयः। ९ जनलेवि शेपः। १० उपद्रवः कृतः । ११ फ-सरपसादेन'। १२ थः सूर्ये छिद्र पश्यति स जीभ प्रियते। १३ मुबन्धुत्वात् । १४ उद्भवतु ।