पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशः सर्गः चरित्रायम् ] ३७७ कोट्योद्भुताः पण्णवतिस्तदीया, पदारयः केन रणे निवार्याः । तावत्प्रमेभ्यः किल तेन ते स्व-ग्रामेभ्य एकक योपनीतः।। ७१ ॥ एकोऽपि सेनाधिपतिः सुपेणो, निनन् रणे दण्टकरः प्रचण्डः । द्वैराज्यकारी किमु कोपि मेय-मेवं यमेनापि विशफ्यते से ॥ ७२ ॥ सेरांशुचक्रं समरेषु चक्र, सम्मिश्रतः श्रीभरतेश्वरस्य । त्रैलोक्यपि स्तोफतरा नराणां, जये ततस्तस्य जिगीषुता किम् ।। ७३ ।। ज्येष्ठोऽग्रजस्वेन पराक्रमेण, स चक्रवर्ती तब सेव्य एव । व घेचिरं जीवितराज्यकाम-सन्मुच्यतां चालुबलेवलेपः ॥ ७४ ।। दूतं प्रति बाहुबलेरत्तरवचनानि अथो महामाहुघलावलुप्त-जगहलो बाहुबलियभापे । शाहपयोबाहमभीरधीर-ध्वानोतानध्यनिवान्तरिक्षः ॥ ७५ ॥ दूत ! त्वया युक्तमिदं यदुक्तं, वाग्मी स्वमेकोऽसि समो न तेऽस्ति । एवं उदेद् यः पुरतो ममापि, खाम्यर्थन प्राणभयं न धचे ।। ७६ ॥ सदा तदाज्ञा स्वशिर किरीट, कुर्वन्तु किं नाम न ते नरेन्द्राः ।। यस्यानुजः स्फूर्जति यशौर्यो, महामहा बाहुबलिबलिष्ठः ॥ ७७ ।। भ्राताऽग्रजो नः खछ ताततुल्या, स्वयं बजन दिम्बिजयै पुनः सः । नाकारयामास कनीयसो यत् , तत् किं वयं ताततद्भवा नः ॥७८ ॥ कि चानुचर्याविनया विहीनाः, किं कापि चीरमततथ्युतर या । तन्मानसे गुर्वपमानपूर्णा-संचागते नो वयमागमाम ! ॥ ७९ ॥-युग्मम् सुभाता चेतसि चेत् ततः किं स खानुजानां प्रजिषाय दूतान् ।। चेलीवित राज्यमपि प्रियं ब-स्तदाऽनज द्रार भजतेत्युदित्वा ॥ ८॥ न रोचते नः समरोज्जैन, समं स राज्यग्रहणाग्रहश्चेत् । इदं हृदन्तर्विशदं विमृश्य, श्रीतातपादान्तिकमाश्रितास्ते ॥ ८१॥ जग्राह राज्यायसिलानि तेपा, द्वेषात् परेपामिव गृनरेपः। भ्ययुः दूतं भवि तादृशेच्छो, वचःप्रपश्चेषु विचक्षणे त्याम् ॥ ८२॥ प्रवज्य वृभिरात्मराज्या-न्यसार्पयित्वा प्रमदो दर्द यः । २ क-स। ३ सम्मोधनात्मकमिदं पदम् । १ समूह। ५क- 'चाऽनु६क-'पूर्वा तना। ७ भरते ! ८लोमी। १ पदातयः। 4.का.