पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपक्षानन्दमहाकाव्यम् [श्रीजिनेन्द्र- भ्राताऽग्रजन्मा गुरुवत् कुलीने-मान्यस्तदाज्ञा क्रियतेऽन्वहं तत् । तां येऽवजानन्ति बलातिरेकात् , ते स्युर्विवेकाध्वनि नावनीनाः ।। ५९ ॥ सर्वसहत्वेन महीमहेन, सहिष्यते सोऽपिनयं तवैनम् | कर्णेजपाः किन्तु गतत्रपारतं, विस्तारयिष्यन्त्युदितावाशाः ॥ ६०॥ . अलं खलानां खलु स स्वभाव-चर्वन्ति यत् ते परपणानि । किं वापि विट्-शकर-कुक्कुराणां, विष्ठां विनेष्टं फिमपीह दृष्टम् ? ॥ ६१ ॥ "द्विजिहवाग्घालहलावलीढा, महीपतीनां हृदयग्रवृत्तिः । माधुर्यधुर्याऽपि भवत्यवश्यं, सम्बन्धिनां जीयितनाशनाय ॥ १२ ॥ अत्यल्पमप्यात्मनि गोपनीयं, छिद्र सदा क्षुद्रमदापहृत्यै । सूक्ष्मेऽपि तसिन् पिशुनाः प्रवेश, सृजन्ति सिद्धा इच सर्वदैव ॥ ६३ ।। गोपायितुं तत् पिशुनप्रवेशं, तत्रोपगन्तुं तब युक्तमेव । आताजश्वक्रिपदं प्रपन्न-स्ततस्रपा किं तदुपासने खा १ ॥ ६४ ॥ प्रातत्यभीतो यदि नाम्युपत-स्तत्रैतदप्यञ्चति नौचिती ते । आज्ञाप्रधाना हि महो दधाना, ज्ञातेयबन्धन नृपा धियन्ते ॥६५॥ प्रभोः प्रतापैर्भरतस्य तता, भृशं घुसद्-दानव-मानवेशाः । छायां शुजस्योपगता विधृत्य, म हिपो तिमामुवन्ति ।। ६६ ।। सुधीः 'सुधर्मा'ऽधिपतिर्यमर्धा-सनप्रदानाद् धुसदा सदोऽन्तः । सदैव मित्रीयति तस्य तत्र, खीयागमेनैव सूज प्रमोदम् ।। ६७ ॥ प्रवीरमानी बलतोऽभिमानी, नरेश्वरं यद्यवमन्यसे स्वम् । सत्तबलाम्भोनिधिमध्यमग्ना, वहत्यभावं तव वाहिनीयम् ॥ ६८ ॥ स्तम्बरमास्तस्य विमोरशीति-लक्षाचतुर्लक्षयुता भटै का। स्खल्या गलदानजलाथलन्तः, शैला इयोदित्वरनिहराध्याः ॥ १९ ॥ तस्पेमसख्यस्तुरगैः शतारेस्तुरेस्तरङ्गैरिव दुर्पिगाहम् । को नाम सङ्ग्राममहार्णवं स्या-दलं सालयितुं शुजालः ॥ ७० ॥ १ हे पृथ्वीन्द्र।। २ भरतः। महापलीना' । ६फ-'प्रलापै० । १० अमला। ३ पिशुना। पिशुनवाणीविपसंयुक्त ७ स-प्रदानगुन ८ इन्द्रवंशा । ६11.