पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परित्रायम् ] सप्तदशः सर्ग: ३७५ अखण्डिताः क्षितिमण्डलेऽमि-बाखण्डलस्पेच निषेवितस्य । आर्यस्व चक्रैर्जगतीपतीनी, कचित् सुखेनैव दिनानि यान्ति ॥१७॥ अनामयं देश-पुरी नरेश-हस्त्य-ऽश्व-सेनापति-सैनिकानाम् । एवं समापृच्छ्य नृपे निवृत्ते, वीदनावैगमिदं सुवेगा ॥४८॥ दूतस्य सुचेगस्थ प्रतिवचनानि यसिन् प्रवृत्ते कुशलं प्रदातु, भीत्यैव नैयाकुशल जनेपि । स्वतोऽपि सिद्धे कुशले ततोऽस्य, तबामजस्साकुशुलं कुतोऽस्तु ॥ ४९ ॥ यस्मिन् वशीभूतनदेवदेवे, देवोऽपि नैवापकृतौ ती सात् । तत् तत्परीवारपुरीतुरङ्ग-गजादिकस्याकुशल मजेत् कः ॥५०॥ किंकापि कोऽप्यस्ति समोऽषिको चा, प्रतापभानोभरतेश्वरस । खण्डेषु यः स्याद् भरतस्य पट्सु, जयाय सजीभवतोऽन्तरायः ॥५१॥ धराधिनाथ स्वशिरोधताज्ञा-रादिवाननशिरोपरागः । निषेव्यते श्रीवृपमात्मजोऽयं, प्रमोदतेऽन्तःकरणं तु नास ।। ५२ ॥ जयं विधायास्य दिशां शरद्भिा, पट्या सहसः सपुरी श्रित्तस्य । एकोऽपि यद् द्वादशवार्षिकेऽपि, राज्याभिषेकेञ्चरजेषु नायात् ॥ ५३ ।।-युग्मम् जायेत या श्रीनिजजातिजाव-नौपान्तयतिरपरैनरैः सा । जलाशयानां जलजाकरर्या, लक्ष्मी कसा कूलगतैः पंतद्भिः ॥५४॥ अनागतानां स निजानुलानां, निर्मातुमाहानमयुक्त दूतान् । कश्चिद विकल्प परिवरप्प चिने, श्रीतालयाथै व्रतमाश्रितं तैः ॥ ५५ ॥ नीरागतासङ्गसुखेन "तेषां, न साम्प्रद स्वो न परोऽपि कोपि । तद्भावशास्सल्यकुतूहलेन, स मां त्वदाह्वानकृते न्यपुट ।। ५६ ॥ खभात सामानमुदा तदेहि, देहि प्रमोद हृदयस्य तस । भ्राता कनीयान् विनयी सुखं यत्, मूते न तत् सर्वदिगीश्वरत्वम् ॥ ५७ ॥ दिगन्सरात् पष्ट्रिसैमासहस्त्रैः, समागते मायसि विधजन्ने । न दर्शनेनाप्यनुल्यतेऽसौ, कठोरता यः पवितोऽपि तीया ।। ५८ ॥ १ इन्द्रसेव। ३ फ-'यतोऽस्तु'। समर्थः। ६ फा-'पति' । ७ फ-नरा०। ८ सासूपु। ९फत १० क्षिणिः । ११ क-'जस्म्य'। १२ भातृणाम् । १३ वर्प० ।