पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ श्रीपशानन्दमहाकाध्यम श्रीजिनेन्द्र- तत्रात्मभ्रमणिभूपणानां, प्रमाभरध्वस्ततरा(ता)न्धकारे । भृशं निशीथेऽपि महापयेऽपि, पान्थानसौ सञ्चरतो ददर्श ॥ ३५ ॥ निपेषां क्षोणिरुहां तलेघु, गोपीकलानां प्रतिगोकुलं सः । श्रीमद्वृपाप्रभुकीर्तिमिश्राः, शुश्राव गीतीः श्रवणामृतानि ।। ३६ ।। भृङ्गारबाहुबलेर्गुणाना, ग्राम प्रतिग्राममिवोद्भिरभिः। " द्रुमैः सदा पुष्पफलामिराम-रारामवृन्दं स ददर्श दृश्यम् ॥ ३७ ॥ अामान्तरेषु प्रतिपादपान्तं, सजोपभोक्तव्यपदार्थसाथैः । इम्यप्रयुक्तैरुपरुध्य पुंभिः, सम्भोज्यमानान् पथिकानपश्यत् ।। ३८॥ धनरधोन्यस्तधनाधिनाथा-नमाधिवाधानकुत्तोमयान सः । नृपान्तरं बाहुबलिं विनाऽन्य-मजानतो जानपदानपश्यत् ॥ ३९ ।। देशस्य सौष्ट्यादधिकद्धिकस्यात् । पराक्रम याहुषलेय च । प्रबुध्यमानो भरतादीद्ध-मध्याश्रयन् 'तक्षशिला' पुरी सः ॥ ४०॥ वणिराजनानापणगान परीन् , पश्यन् निधीशानिव भूरि पान् | नानाऽस्त्रमृद्वीरविसजि राज-द्वारं ययौ राजकयानराजि ।। ४१ ! स्रार वेनिणा वाहुबलेनिवेध, तदाशयाऽनीयत संसदं सः । यथा विनेयो चिनयेन विद्यां शखां कलापानपरम्पराभिः ॥ ४२ ॥ प्रणम्य भूमीतलचुम्बिभालं, श्रितासन याहुबलिस्तमाह । बाहुबले: सुवेगेन सह भरतकुशलादिविषयकं सम्भाषणम् सुवेग ! कैंचित् कुशलं करस्त्र-पट्खण्डभूमेभरतेश्वरख । ॥ ४३ ॥ श्रीतातपादैः परिपालितानां, कलाकलापार्पणलालितानाम् । कचिद् 'चिनीतानगरीप्रजाना-मार्यस्य राज्ये जयवान् प्रमोदः ॥४४॥ रातरारिधिय दुस्तरेषु, खण्डेषु कचियू भरतस पट्नु । अजसमार्थस्य युसेवनाय-निरन्तरायो विजयो बभूव ॥ ४५ ॥ षष्ट्या सहसैः शरदा समन्ता-दिमां महीमातहिनावनीभ्रम् । सम्यक् समाक्रम्य समागताना, सुवेग । कचिद कुशल बलानाम् १ ४६ १ क-सुरमनि' ! २ अधकृतकुरान् । ३. नागराम् । ४ दीप्तम् । ५क-पश्य अधीशान् ६ कुरान । ७-रूपान्। ८ राजसमृहवाहनः शोभितम् । ९क- भा। १० क्रियाविशेषणम् । ११ गये । १२ का-मुले. १३ हिमालयपर्यन्तम् । .