पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राहयम् ] सप्तदशः सर्ग: एकोऽपि नाज्ञां मनुतेऽत्र यावत् , तापम चक्रस पुरीप्रवेशः। कनीयसो दुनियासहत्व-मेपा तु लोकेषवादरेखा ॥ २३ ॥ राज्ञा नयो ह्येय निजः परो वा-वहीलिताज्ञो न हि पालनीयः। सौभात्रमस्मिन्नसईस्तु हन्तुं, ही सङ्कटं सङ्घटित महन्मे ॥ २४ ॥ वतोऽनवीन्मत्रिवरी नरेया, विशङ्कसे सङ्कटमात्मनो यत् । महचतो देव ! स एव तेत ते-उपनेप्यते दुनिया कनीयान् ॥ २५ ॥ लोकफमस्तावदये यदाज्ञा, ज्यायान् प्रदने कुरुते कनीयान् । देवस्तदाज्ञापयितु तमाशु, प्रज्ञाप्रभूतं प्रहिणोतु दूतम् ॥ २६ ॥ नाज्ञामर्नेन्तापुरुहूत । दूत-वाक्योपनीता स तवानुजन्मा ! सहिष्यते दुर्षियदो महोमिः, कदापि पर्याणसहो न सिंहः ॥ २७ ॥ देवे ततो दुविनयस्य तस्य, सजत्युपायप्रसरं शमाय । लोकेषु नैवेपदापि प्रबादो, लोककमातिकमभूः स भूपे ।। २८ ।। तथेति पृथ्वीपतिरेतदीयं, वाक्यं विवेकैकपदं प्रपेदे । फा शास्त्रलोकव्यवहारहयां, वाणी प्रमाणीकुरुते कृती न? ॥२९॥ तक्षशिलामा दूत्तस्य प्रेषणम् स्वयं नयोल्लासमयप्रयोग- तं ततः शिष्यमियानुशिष्य । स प्राहिणोद् बाहुबलि प्रतीलग-पतिः सुवेगाहृयमातवेगम् ॥३०॥ शिक्षामशेषामुपगृह्य शेपा-मिष शीर्पण नुदैवतस्स । संसार सेनापरिवारवार-सारः पुरी 'तक्षशिला 'परीप्सुः ।। ३१ ।। लब्धू लस'स्तक्षशिला' सुवेगो, मार्गे पुराणां पटलं ललहे । मुनीश्वरो मुक्तिमधातुचेता, यथा गुणस्थानकचक्रयालम् ॥ ३२ ।। ऋपिः कपाबानिय बहपायान् चिलाय पोरान गहनप्रभागान् । .शर्मोत्तरं शान्तरसं 'बहु(होल्या'-हयं क्रमाद् देशमयं विवेश ॥ ३३ ।। कि संश्रयोऽसी भुवनेश्वराणा, सुपर्वणां वा सुभगो भुवो वा । इत्यूहबाहुत्यमृवाह वाहु-वले. स देश 'बहुली' प्रविश्य ॥ ३४॥ १ अहममीति शेष । २ सङ्कटम् । ३ इन्वरना छन्दसत्रिमिदम् । पृथ्वीन्द्र ५क-होके झमा०। ६ पृथ्वीनाय । ७ मनिर्गास्य । ८ प्रासुमिच्छ ।