पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ३७२ श्रीपद्मानन्दगहाकाव्यम् [श्री जिनेन्द्र- बलीयसां बाहुबलिबलीयान् , महायला सोऽध्यबलो यदग्ने ॥१०॥ बलीयसो बाहुवले शरीराद, खलूरिफाखेलनखेदजातान् । खेदोदविन्दूननिशं ग्रसित्वा, मन्येऽनिलोऽप्याप महापलत्त्वम् ॥ ११॥ .

भ्रष्टप्रमं मावति भासमाने, नभश्चरे तारकचक्रवालम् !

यथा तथा बाहुबली बलिष्ठे, रणं प्रविष्टे पटलं नृपाणाम् ।। १२॥ श्रीमयुगादिप्रभुनन्दनस्त्व, लोकोत्तरो नाध! यथा तथा सः। ततस्त्वयाऽस्मिनजिते जितं कि, भास्वानभास्वान् न हते तमिले ॥ १३ ॥ सविक्रमः स्वामिसमा समग्रे, पट्रसण्डरूपे 'भरते ऽभवन्न । तत्तञ्जये कोस्तु जयतबस्ते, यथा करेणोर्मशकारमः ॥ १४ ॥ पञ्चाननसभघटाममिया, पराक्रमः को मृगमर्दनेन ? । प्रचण्डचायोरचलानकृत्वा, चलान बलं किंवणकर्षयोन ॥१५॥ अरं नरस्यानभिभूय लोभ, किमद्भुतं दोपविमोषणेन । देवस्य किं दिग्विजयेन पाहु-वलं न चेद् याहुयलिजितोऽसौ ॥१६॥ -युग्मम् म मन्यते देव नदेषमान्या-माज्ञामयं ते स्वयलावलेपात् । त्वयि स्थिते त्वेनमसाघयित्त्वा, चक्रं धृतकोधमिति नात्र ॥ १७ ॥ अलं विलम्बेन बलानि सजी-कुरुध्वमेतद्विजये यत्तधम् । अपालिताजस्तनुरप्यराति-रूपेक्षणीयो न जिगीपुणा यत् ॥ १८ ।।। वतः प्रकोपं प्रशमं च विश्रत् । तापं च शीतं च यथा तपस्यः । चक्राप्रवेशाल्लघुनन्युयुद्धा-वेशाद "विहस्तो नृविभुर्वभाषे ।। १९ ।। मेने ममाज्ञामनुजो "निपादि-सञ्ज्ञा शिशुत्वे फैलमो यथाऽसौ । स एव सम्प्रत्यवमन्यते तां, घिष भत्ततां यौवनसम्प्रदत्ताम् ॥ २०॥ जनेषु राज्ञां जनयत्यवज्ञा-माज्ञा प्रतीच्छत्यनुजोऽपि नो यत् । कनीयसा तेन तु सम्पराय-परायणस्वं मम 'मैति तन्यम् ॥ २१ ॥ भ्रात्रा कनिष्ठेन सम समीकात् , कलपकासरामिलिप्तम् । भजन प्रभुत्व विशदर्यशोभिः काष्यभीतरिय नाभिपेयः ॥ २२ ॥ १ पवनः। २ शसाभ्यामशाला १३ घागुलिः । ४ फागुनमासा 1 ५ न्याकुलः । ६ स-भूपति ७ हतिपालका ८ पागजः। ९क-नेति' १० युद्धात