पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ससदशः सर्गः १७ जगद्विचारोत्तरगोचरान्त- सञ्चरन्ती 'त्रिपदी यदीया । सद्धर्मदुग्धैः सुधियो चिनोति, सोऽस्तु श्रिये श्रीवृषभध्वजो वः ॥१॥ आयुधशालायां चक्ररत्नाप्रवेशे सेनापतेर्वचनानि अथ स्थितं श्रीभरतं समान्तः, प्रभा दुरन्त युपतेः प्रतापैः । काले प्रकल्प्य णति सुपेणः, सेनापतिः प्राञ्जलिरित्यजल्पत् ॥ २॥ खाख्याङ्कितं वर्पमिदं विजित्य, पदसण्डमप्यात्मपुरी प्रपन्ने । त्वयि प्रभो ! चक्रमिदं तु सूर्या, नोत्तिष्ठने रुष्टमिय प्रवेष्टुम् ।। ३ ।। पुर्या बहिर्दिग्विजये जितेऽपि, प्रभो! जयारम्भ इस प्रवृत्तम् । अद्याप्यदो वैद्युतपरिगताना, नितानमुच्चः प्रचिनोति चक्रम् ॥ ४॥ भरतस्य प्रत्युसरं मत्रिणा सह मन्त्रणं घ मत्या सदुक्ति भरतोऽभ्यधत, को नाम वीरो 'भरवाऽन्तराले । चेकानलान्तः शलभो भविष्णु-रवायाऽऽज्ञां मम मन्यते न ॥ ५ ॥ संदासदां"श्रीवसुधासगोत्र-मथोजगी मन्त्रिसहस्रनेत्रः। जानाम्यदो दिग्विजयप्रवृत्ते, देषेऽनुमेयः साल नैव जेगा ॥ ६॥ प्रतापदग्बाखिलकण्टकायां, यशोजलैः शान्तिमुपागवायाम् । लघूभवमृति सैन्यनागः, क्षिता त्वदाज्ञा सुखिनी चचार ।। ७ { 1+ देव त्वदाशा भूपि सर्पिणीति, चिरं नरेन्द्ररपि लक्ष्यते न । कश्चित् "तदुल्लङ्घनतस्तु मत्त, चक्र 'विनीता भविशद् व्यनक्ति ॥८॥ म]प्पमय धपि ते न जेय, म दुर्जयं या कमपि प्रपद्ये । आ ज्ञातमेकोऽस्त्वषा विजेयः, सुरासुरेन्द्ररपि दुर्बिजेयः ॥ ९॥ तनधः श्रीपभस्य मर्तु भुवि प्रतीतो भवतोऽनुजन्मा। १ ख-'चारोश्य२हापाद व्यय-प्रीव्यतिपवनितमरूपा । ३ अधिान समें 1 मृत- चिद्वद्वयरहिताना पयाना २०२लंग पधे यावर छन्द 'उपनाति ११ क-प्रणते । ५ ख- सुषेणसेना०। ६ भरत मिति सङ्गितम् । ७ पिधुराश्यानाम् । ८ फ-धागे'। ९ क- 'चान्तराः' । .१० सम्यानाम् । ११ फर्णामृतसदृशम् । १२। एवभिडलाधिताचा पद्याना छन्द उपेन्द्रवजा शेयम् । १३ पुरुपम् । १४ पदाशोना।