पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपनानन्दमहाकाव्यम् [भी जिनेन्द्र- क्षुद्रहिमवत्कुमारविजयादिदिग्विजय-विनीतापुरीमवेश-पत्रपति- पछाभिपेफ-सुन्दरीसहोदरप्रतमहणकीर्तनः पोडशः सर्गः ॥१६॥ बातोपः परिपक्षपविततिः क्षोणीकहाणामिव पालेयांशुकरः प्रसनपटली 'शेफालिकानामिव । पाप्माली गलति दुतं तनुभृतां यन्नाममत्राक्षर श्रीनाभेयजिनमः स भवतां भूयाद् विभूतिप्रदः ॥ १॥ चिन्तारनं मनस्ते विमलतममिदं कामधेनुश्च वाणी कल्याणी ते तथाऽयं विवुधरतिकरस्ते करः कल्पशाखी। धात्रा चक्रेऽर्थिकासाधिकमपि यदमृन्यर्पयन्त्येव तेऽसौ श्रीमत् पश्म! प्रभावो गुरुरहह महत् सङ्गमः सद्गुणात्य ॥२॥ अन्या० ३०२ ॥ १ परिरण । २ निरीण्डीवृक्षविशेषाणाम् । विदितम् । ५ सम्धरा । ३ प-भयिना। चाल