पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राइयम् ] पोडशः सर्गः मध्याह्वातपसम्पर्क स्फाराङ्गाराग्निताएतः। अखर्वया तृपा सर्व, इत्यम्बु पिचति स सः॥ २७ ॥ सोऽक्षीणया तृपारीणा, सुधः स्थमे गतो गृहम् । कलशा-लिञ्जरा-लूना, जलानि सकलान्यपात् ।। २७१ ।। तजलेन विलिल्ये न, तत्तृष्णा बजवदिवत् । ततः सर-सरिद्वापी-कूपानां स पयांसपात् ॥ २७२ ॥ नीरतैरपि वृह नास्य, शान्ता दिपावहिवत् । ततो नद-नदीनाथ-पाथः पेपीयते स सः॥ २७३ ॥ तेनाप्यनुपशान्तायां, पायां मरुकूपके । गत्वाऽक्षिपदू र बद्धं, पयसे कुशपूलकम् ।। २७४ ।। दूरनीरतया कूप-क्रोडेऽपि गलिताम्सुकम् । "निश्योत्य पूलं स पपी, सृष्णार्ने छ विवेकिता? ॥ २७५ ॥ या शीर्णा नार्णवस्तृष्णा, त्रुध्येत् पूलाम्भसा के सा। चद्वद् वा खासुखाक्षीणा, मापलक्ष्म्यति किं क्षयम् । ।। २७६ ॥ घसातच्छाश्चतानन्द-सन्दर्भपैदमुन्दरम् । युक्तं संयमराज्य को खिलदुःखनिपूदनम् ॥ २७७ ।। प्रभोर्देशनया प्रबुद्धानां भरतभातृणां दीक्षा ततो विरक्तिसंसक्ता-सत्यक्ता विषयकासया । जगृहुभगवत्पाथे, तेऽप्यष्टानपतिम्रतम् ॥ २७८ ।। खरूपं विनिरूप्यतत् , तेषां रेखां हृदि विपत् । दूठा न्मवेदरल्य, द्रुतं भरतभूभृते ॥ २७१ ।। धर्मप्रवीरेषु सहोदरेप, दीक्षा प्रपनेषु नयं नृपस्य । सम्चिन्तयंश्वेतसि चक्रवर्ती, राज्यानि तेषां निखिलान्यात् ॥ २८०॥" ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिो श्रीपणानन्दापर- नानि श्रीजिनेन्द्रचरितामिधाने महाकाव्ये वीराङ्के श्रीआदिनाथचरिते १पीडित । २ क-कश्शालिनलाभूताम् । ३ कलशाना प्रहरकत-शाना लघुकलशाना च। ५ मार्श प्राप। ५ निचोवीने' इति माषायाम् । ६स-पर। ७इन्द्रवजा। प.का.