पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपद्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र- तैर्नत्वा भरतादिरे, निजानिटे निवेदिते । तानभ्यधाव कृपाऽम्भोधि-भगवान् नामिभूपभूः ॥ २५९ ॥ का रतिभूरिभोग्यायां, गणिकायामिव क्षितौ ।। भाग्यहीनं पति त्यक्त्वा, रज्यते भाग्यमाजि या ।। २६० ।। धूलिस्थामस्थिरां भूमि-मिच्छन् बन्धुवघोधतः । मुधांशुशुद्धया कीा, को न मुच्येत नित्यया ? ॥ २६१ ॥ सुकतामृतफल्लोल-सन्तानस्तानमालिनः। नेच्छन्ति दूपितां रक्तः, शुचयो विजयश्रियम् ।। २६२ ।। सन्तो भजन्ति सन्तोष-सुलभं विश्ववैभवम् । वाञ्छन्ति भूलपैश्वर्य, जडास्तु प्राणसंशयात् ।। २६३ ॥ जीवितं हन्त जन्तूना, नयनोन्मेपचञ्चलम् । सुखश्रीयौवनादीनां, फा तदंशस्पृशां कथा ? || २६४ ॥ उपास्तदीप्तदायेप, विलासोपवनेविर । अवश्योधद्वियोगेपु, सङ्गमेषु रमेत का ? ।। २६५ ॥ तृष्णातिरस्करिण्यैच, पिहितोऽसि सुखोदयः । पाक्त्युत्वार्यते सेयं, ताबापमवेक्ष्यते ।। २६६ ॥ तापकृद् वर्धमानैव, लब्धे लब्धे धनेन्यने । तृष्णामिकीला सन्तोप-पीयूपेणैव शाम्पति ।। २६७ ॥ स्वभॊगैरपि तृष्णा चो, या प्राग् जन्मसु नात्रुटत् । सा मर्यभोगैरङ्गार-कारकस्येव किं घुटेद १ ॥ २६८ ॥ पहारकारकस्य शान्तः मृदीलाम्बुर्ति कश्चि-दंगादगारफारकः । कान्तारे कर्तुमगारान्, ग्रीष्मप्रक्षीणवारिणि ।। २६९ ॥ १ सचिरैः । २ क-मुख ३ लालसाल्पजयनिकया । १ सुखोदयः । ५क-'या' । ६ अगच्छत् ।