पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राहयम् ] . पोडशः सर्गः साधु त्वद्गीः स्तुवन्नेव, तस्यै दीक्षा ददौ विभुः । वो महानतान्जार-दीधिति देशनां व्यधात् ॥ २४८॥ हस्तान्तरविहस्तान्त-यस्ता मुक्तिममन्यत । मध्येसाध्वीसमं साऽनु-ज्येष्ठं सन्तिष्ठते सम च ॥ २४९ ।। देशनाऽन्वे प्रणम्येश-'मयोध्या' प्रययौ नृपः । विसितो हृदि सुन्दर्या, दीक्षाग्रहणसाहसांत् ।। २५० ।। भरतेन भ्रातृम् प्रति दूसप्रेषणम् स्वामिपेकोत्सवे प्रातून, विज्ञायानागतानथ । तेषां दूतान हृदाकूत-ग्राहिणः प्राहिणोन्नृपः ॥ २५१ ।। यदि राज्यामिलापोऽस्ति, भजचं भरतं ततः। तेरित्युक्ता मिलिला ते-पालोच्येत्यालपनृपाः ।। २५२ ।। दत्तं विभज्य तातेन, राज्य प्रबजता पृथक् । तस्यासोकमकरसाद त दसद्राज्यस्पृहाऽस्य किम् ।। २५३ ।। राज्यस्तातापितैस्तुष्टा, न समीहामहेश्धिकम् । निस्पहाः स्मृतदेवाधि-देवाः सेवामहे नतम् ।। २५४ ॥ सेव्यते यदि सोऽसाक, व्याधियार्धक्यमृत्युहृत् । नेक घेत् ताई मर्यत्वे, समे का सेवकीभवेत् । ।। २५५ ॥ ओजसै स पघसद्-राज्यानां ग्रहणाग्रहः । ततस्तस्यैव तातस्य, सुता वयमपि श्रुतीः ॥ २५६ ।। खाते जीवति तखाज्ञा-भगृहीत्वाञ्चजन्मना । सोदरेण न साम-भहाय प्रोत्सहामहे ।। २५७ ॥ सभासणां पितृचरणशरणम् इति दूतानुदित्या ते, तदेवा'ऽष्टापदे गिरौ । थिवं समवसरणे, भेजः श्रीवृएभध्वजम् ॥ २५८ ॥ १ अन्याकुल। २-भुक्ता। भरतल। ७ भरतम् । ८ भरतः । भरतस। ५ मातृणाम् । (प-ओजसवान १०क-'श्रुतेः।