पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपद्मानन्दमहाकाव्यम् [ श्रीजिनेन्द्र- यान्त्याशु नाशमेनोसि, तमांसि रविणा यथा ॥ २३५ ॥ सतां प्रणमतां येपां, युष्मददिनसलिपः । चूडारनन्ति ते चूडा-रतन्ति त्रिजगजने ।। २३६ ॥ सुसपीयूपकुंण्डान्ता, पीयूपलहरीनिरः । यायं पायं प्रयान्त्येव, परामरपदं नराः॥२३७ ॥ अमनोक्षे मनोज्ञे या, रके राजनि वा विभो ।। सर्वत्र सदृशाः श्रेयो-पृष्ट्यस्तव दृष्टयः ॥ २३८ ।। सदा त्वद्ध्यानसुधया, तृप्यतीश ! मनोन मे। हक हप्यतु चिरप्राप्तः, कुतस्त्वदर्शनामृतः ॥ २३९ ॥ इति तीर्थपति स्तुत्या, नत्वा च नरनायकः । दिशि पूर्वोत्तरसां स, निपसाद ग्रंमादमुक् ।। २४०॥ दन्ताशुर्दम्भादुम्रान्त-स्वान्तभक्तिभरां गिरम् । सुन्दर्यपि प्रणम्येश--मजल्पत् कल्पिताञ्जलिः ।। २४१॥ सुन्दयो प्रभोः स्तुतिक्षायाश्च कक्षीकरणम् घेतश्चेति चेन्नेतर्नेतरत् त्वां विनाऽन्वहम् । स्वन्मुखेन्दुमया नु, नैति कुमुदं मुदम् ॥ २४२ ॥ झानेन निर्ममेश! त्वं पश्यसि स्वान् परानपि । पश्यन्ति त्यां किमज्ञानार, प्रत्यक्षं त्वं गतो न चेत् ॥ २४३ ॥ ब्राह्मी सुकृतमाग भाव-पुत्रा भ्रातृप्यनाथ ते । पुण्यात्मानो यैः प्रयज्य-त्वर्यः पर्युपाससे ॥ २४ ॥ विहरन वसुधां स्वामि-शुद्धाराय शरीरिणाम् । निर्ममोप ममागण्यः, पुण्यैः प्राप्तोऽसि सम्प्रति ।। २४५ ।। अवं बाया सहाग्राहि, भरताग्रहतो न हि । यन्मया तदिवत्काल-विलम्बेनामि पश्चिता ॥ २४६ ॥ कृपापार । संसारापारात् परमेश्वर । प्रवज्यायानपात्रेण, जगतारका तारय ॥ २४७ ॥ १ ते जचा। २ मुफुटभिवाचरन्ति । ३ फ-'कुण्ात् ।। ५ उत्कृष्ट मोक्षस्थानम्। ५ प्रमावल्यागी । ६ फ-'दन्तादु०। ७ रचितहलसम्पुटा । ८फ-'तसि। ९ खामी ।