पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राज्ञयम् ] योदशः सर्गः खामी यदा नगामेह, जगादेति च सुन्दरीम् ॥ २२३ ।। मुन्दर्या निष्क्रमणोपक्रमः तो निष्फमणवान-मसा मानववासवः । खान्त पुरपुरन्धीमिः, श्रद्धया निरधारपत् ॥ २२४ ।। साता विलिसा विविधा-लद्वारा पर्यधादसौ । वाससी सदशे खान्त-बासनाविशदद्युती ।। २२५ ॥ तस्यास्तथाखरूपायाः, पुरतो रूपसम्पदा । स्त्रीरनं जात्यरत्नस्या-जनि कृत्रिमरनवर ।। २२६ ॥ बनवायै यथाकाम, कामं कामगवीन सा। ददाना दानमारूढा, शिविको स्वर्विमानवत् ॥ २२७ !। सा राज्ञाऽनुगता साक-मन्तःपुरपुरीजनः । प्रपेदे इष्टापद शैलं, परितः स्फुरितोत्सवा ॥ २२८ ।। ततो भरत-मुन्दया, समारुरुहतुगिरिम् । अधर्म सोपानमिव, तौ नि श्रेयसवेश्मनः ॥ २२९ ॥ मुदा समवसरणं, प्रविश्य परमेश्वरम् । प्रदक्षिणीचक्रतुस्तौ, 'मेरु रात्रिशि)रची इच ।। २३० । जगतीसङ्गिपञ्चाङ्गः, सम्प्राप्तुं पनी गतिम् । समुत्कण्ठितचित्तौ चा, नेमस्त्रिजगत्पतिम् ।। २३१ ।। श्रीपभसमयसरणे भरतम स्तुतिः अथ प्रथमचक्री स, प्रथमं धर्मचक्रिणम् । प्रचक्रमे प्रमोदेन, स्तोतुं गद्गदया गिरा ॥ २३२ ।। ममेश ! 'भरत क्षेत्र-अयः प्रीतिमयः कुतः ।। परिवर्षसहस्राणि, स्वदर्शन विनाकृतः ॥ २३३ ॥ जगदम्वनि, मुंघावाचरियं दृशोः। सतां गोचरतां यात्रा, दत्ते सद्दर्शनोदयम् ॥ २३ ॥ तवालोकेन लोकानां, वन्मलक्षार्जितान्यपि । १फ-वासना २ यस्तलेप । ३ गम्यदर्शनस मादुर्भावम् ।