पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपयरनन्दमदाफाव्यम् तदाप्रभृत्यभूद् भाव-संयतेचं भवच्छिदे ।। २१०॥ किं प्रत्रजितुकामासि, भरतेनेति भापिता । अवादीदेवमेवेति, सुन्दरी शीलसुन्दरी ॥ २११ ।। बभापे भरतोऽप्येयं, प्रमादोज नि मे चदा। प्रपद्यमाना प्रव्रज्यां, यन्मया वं निवारिता ।। २१२ ।। साधु साधु महासवे, तच्चे ते रमते मतिः । अत्यन्तं तातपादाना-मपत्यसोचितं ह्यदः ।। २१३ ।। के वयं हन्त ये राज्य-लुब्धा विषयगृभवः । न प्रपद्यामहे तात-पादानां पदची मनाक् ॥ २१४॥ कृत्यं किञ्चित् करे कार्य, तिष्ठत्यायुपि गत्वरे । तमिस्राविधुदुद्योते, च्युतं द्रव्यमिय द्रुतम् ।। २१५ ॥ अकरमादेव कुत्रापि, कदापि गमनेच्छया । विश्वं विश्वासयन्तीव, यासाः शश्वद् गतागतैः ॥ २१ ॥ शरीरस्याशुचेरस्थ, नश्यतोवश्यमन्वहम् । प्रतमेव गुणो मोक्ष-फलं गृहन्ति केपि तत् ।। २१७॥ मुदिता मेदिनीभर्तु-तरक्षाकराग्रहात् । सा धन्याऽमन्पत्तास्मान, मुक्त कारागृहादिव ।। २१८ ।। समयेध समन्यायाद्, भगवान् वृपमध्वजः । 'अष्टापदा'ऽद्रौ विहरन , भव्याम्भोरुहभास्करः ।। २१९ ।।' किरीटमिव तस्याद्रे, रूप्यखर्णमणीमयम् । उच्चैः शिरस समव-सरणं चक्रिरे सुराः ॥ २२० ॥ जिनेशं देशनां चत्र, तन्वानं शैलपालकाः । एत्य विज्ञपति रम, भरताय त्वरामृतः ॥ २२१ ।। भृत्येम्पः क्षितिमुक तेभ्यः, सेतोपपारितोपिकम् । वर्णस्य रक्षण कोटी, सामु द्वादश दत्तवान् ।। २२२ ॥ कल्याणि ! तब पुण्याना-मियचा नैव विद्यते ।