पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. . चरिनाद्वयम् ] पोहशः सर्गः स पहपञ्चाशतोऽन्तरो-दकानामपि नायकः ॥ १९९ ॥ एकोनायाः पञ्चाशतः, राज्यानां प्रशासकः । 'भरत क्षेत्रभूतानां, परेपामपि सोऽधिपः ॥ २० ॥ दुनिीतान् विनीवान् स, 'विनीता'यां स्थितः सृजन् । अभियेकोत्सवान्ते खान , सतुं चक्री प्रचक्रमे || २०१॥ पष्टिं वर्षसहस्राणि, विरहीत्कण्ठिताशयान् । राजा निजान निरैक्षिष्ट, "नियुक्तनरयोजितान् ॥ २०२ ।। सुन्दरीशरीरस्थितेरवलोकनाद् भरतस्य वचनानि दुर्बलां बाहुबलिनः, सोदरा सुन्दरी पतः। भूपो न्यभालयन्म्लानां, हेमन्तनलिनीमिय । २०३।। परावचितरूपा तां, प्रेक्ष्य ग्रीष्मलतामिव । रोपाध्मातो घराभर्ती-अधिकृतानित्यमापत ।। २०४।। सन्ति रे कि मैदीयेऽपि, न संदा नोदनान्यपि। सरस्वप्यभात्यसौं चेन्न, तदस्त्यस्याः किमामयः ॥ २०५॥ गदो यद्यपदधाराः, कथाधाराः कथं वतः ।। आसीद् वसुन्धरा बन्ध्या, नौपपीर्वा प्रसौति किम् ? ॥ २०६ ।। दृष्ट्वा दरिद्रपुत्रीवत् , कामं क्षामतमामिमाम् । दूनोऽहं तदहो त्य, वञ्चका मम वैरिणः ।। २०७॥ नियुक्तास्तेऽपि नरवेति, पोचुः प्राञ्जलयो नृपम् । तन्नास्ति वस्तु किमपि, देववेश्मनि नास्ति यत् ॥ २०८।। सर्वदिग्त्रयात्रायै, किन्तु दैयो यदाद्यगात् । तदादीय विरचय-त्याचीमाम्लानि नित्ययः ।। २०९ ॥