पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परित्राद्वयम् ] पोडशः सर्गः स पट्पश्चाशतोऽन्तरो-दकानामपि नायकः ॥ १९९ ।। एकोनायाः पञ्चाशतः, कुंराज्यानां प्रशासकः । 'भरत'क्षेमभूतानां, परेपामपि सोधिपः ॥ २० ॥ दुर्विनीतान् विनीतान् स, 'विनीता'यां स्थितः मुजन् । अभिपेकोत्सवान्ते खान् , सत्तं चक्री प्रचक्रमे ॥ २०१॥ पष्टिं वर्पसहस्राणि विरहोत्कष्ठिताशयान् । राजा निजान निरैक्षिय, "नियुक्वनरयोजितान् ।। २०२।। सुन्दरीशरीरस्थितेरवलोकनाद् भरतस्थ वचनानि दुर्घलां बाहुबलिनः, सोदरा सुन्दरी ततः। भूपो न्यभालयम्लाना, हेमन्तनलिनीमिव ।। २०३ || परावर्तितरूपां तां, प्रेक्ष्य ग्रीप्पलतामिव । रोपाध्मातो घराभा-ऽधिकृतानित्यभापत ॥ २०४ ।। सन्ति रे किं मैदीयेऽपि न सदा नोदनान्यपि। सत्स्वध्यन्नात्यसौ चेन, तदस्त्यस्याः किमामयः ।। २०५॥ गदो यथगदवारा, फैधाधाराः कथं ततः । आसीद् वसुन्धरा बन्ध्या, नौपधीर्वा प्रसौति किम् ? ॥ २०६ ॥ दृष्ट्वा दरिद्रपुत्रीवत् , कामं क्षामतमामिमाम् । दूनोऽहं वदहो पूर्ण, पञ्चका मम वैरिणः ॥ २०७॥ नियुक्तास्तेऽपि नत्त्वति, प्रोचुः प्राञ्जलयो नृपम् । तभास्ति वस्तु किमपि, देववेश्मनि नास्ति यत् ।। २०८ ॥ सर्वदिग्जैनयात्रायै, किन्तु देवो यदायगात् । तदादीयं विरचय-त्यापामाम्लानि निस्यशः ।। २०९।। तदा देवो यदैवेमा, प्रव्रजन्ती न्यवारयत् । १जलान्तर्तिसशिवशानामधंदू द्वीपानाम्, न तु नसिमान्तप्रविम्मिमनुजानपमवाना पपश्चाशदन्तरद्वीपाचा, तेषु कस्याप्यापिपल्यस्यासम्मवात् । २ सबन्धन् । ३ ख-नयन्' । प्रेपितनरानीलान् । ५ मम गृहे, 'मारे त्या' इति मापायाम् । ६ क- भूदानोदना'। ७मृता । ८ विकृतिपटल्यागपूर्वक मेकाशनम् । "आवामोध्यश्रावणम्, अम्लं चतुर्थो रसः, त एवं प्रायेण त्याने या गोजो ओदनफल्मापसक्मभूतिके तदाचामाम्लन्, समयमाषयों- दनकुल्पापसयभतिके . अ.२" इति मनिधानराजेन्द्र (पृ. २९६)। एक-तया' ।