पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२ श्रीपदानम्बमहाकाध्यम् सहनै सहसाया, सहस्राक्षमहा यमौ ।। १९१ ॥ कन्यानां जौनपदीनां, नाटकानामियान्वदम् । द्वात्रिंशता सहस्रः स महीराः समुपास्सत ॥ १९२ ।। स भूपः सपकाराणां, निपथ्यप्रैखिभिः शनैः। तथाश्टदशभिः श्रेणि-प्रश्रेणिमिरशोमव ।। १९३ ॥ लक्षेचतुरशीसम-रश्चरित्र स्थैरिव । स पत्तिमिग्रामरिवा-भात् पग्णवतिकोटिमिः ।। १९५ स द्वात्रिंशजनपद-सहस्राणामभूद प्रभुः । द्वासप्ततिपुरखर-सहसाणामपीशिवा ॥ १९९ ।। स सहस्रेणोर्नद्रोण-मुखलक्षस्य रसका। पंत्तनाष्टाचत्वारिंशन-सहसाणां च शासित्ता ॥ १९६ . कटानां मैडम्याना-मिबाडम्बरमाश्रियाम् | चतुर्विशतिसहस्र--सझ्यावानां स रक्षिता ॥ १९७ ॥ औकराणां स विंशति-सहसाणामधीश्वरः। पोडशानां तथा "सेट-सहस्राणां प्रपालकः॥ १९८ ।। चतुर्दशसहस्राणा, सम्माधानामधीशिवा । १ इन्द्रवत् तेजस्वी । २ नागादेशोरयानाम् । ३ पा-'तप'। ४ शिल्पिसच्चादिभिः "कारुस्तु फारी, प्रकृतिः शिल्पी श्रेणिस्तु सद्गणा" इत्यभिधानचिन्तामणि( का-३, सो. ५६३ वचनात् एतेषामष्टादश नामानि उपलभ्यन्ते 'हिंदुशास्त्रातील संरयामाचक दुवोंधशब्दार्थ- कोश'नानि पुस्तके, किन्तु तान्येव प्रस्तुतानि न वेति प्रमः । ५ गजेः। ६क-वित्रिंश । ७ महानगर । ८ “सिन्धुदेलावलपितानि द्रोणसुझानि" इति प्रमेयरनमभूपायो १२१तमे परे । ९ जलस्थलपथयुक्तानि रस्त्रयोनिभूतानि वा पत्तनानि । १० क्षुलफाकार- मैटितानि अमितः पर्वताकृतानि या कटागि । याचस्पतियोशे स्वेवम्- "सात् स्थानीय स्वतिलम्बो, ग्रामो नामशताष्टके । तदर्थे तु द्रोणमुखं, तय कपटमरियाम् ।। कवटाईं कटिक सात्, तद तु काटम् । तदर्थे पत्तनं तय, पचनं पुटमेदनम् ।। निगमरतु पत्तमा, सवर्षे तु निवेशनम् । कर्बटाघमो द्रमा, पत्तनादुत्तमान सः ।। उद्गश्न निवेशश्व, स एव ग्रङ्ग इत्यपि।" श्रीकेशयकृते फल्पगुकोपेऽपि कटादिलरूपं समखि। ११ अर्धतृतीयगव्यूतान्तीरहितानि प्रागपञ्चदात्युपजीव्यानि या मडम्बानि । १२ क- 'मिन रम्परमाधिया' । १३ हिरण्याकरादय आकराः । १४ पांचप्राकारनिबद्धानि चिनयनि- वेदितानि वा पेटानि; "टः पुरार्धविसारः" इति भाभिधानचिन्तामणी (का. ४, सो. २८)। १५ शैलाशमस्थायिनो नियासा यानासमागतमभूतजननिवेशा मा सन्याधाः ।