पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राइयम् । पोडशः सर्ग: ३६१ उज्ज्वल दुलैरिन्दो:, किरणः कल्पिते किल । देवद्ध्यांशुके रीज्ञो, विवुधाः पर्यधापयन् ।। १७९ ।। पुष्पमाला सुरैर्याऽस, मङ्गलासाहितोरसि । ततस तपसः सैव, फलमालोज्ज्वलाजाने ॥ १८ ॥ अविशत्समटा शुक्ल-फरदण्डोझितां नृपः । यावद् द्वादश वर्षाणि, "चिनीता'मकरोत् पुरीम् (१ १८१ ।। सिंहासनादयोत्थाय, पृथ्वीशः सपरिच्छदः। जगाम धाम व्योमेष, प्राग्गिरंजुमानिय ।। १८२ ॥ वत्र स्नानगृहे लात्वा, भूमिविन्यस्तभाजनैः । नृपचनैः सम चक्री, चकाराष्टभपारणम् ।। १८३॥ अभिपेकोत्सवे तसिन्, घृत्ते द्वादशापिके । सुजे भूपति गान, परम्भाग्याभ्यागतान भृशम् ।। २८४ ।। भरतचक्रिणः समृद्धिवर्णनम् चक-दण्डा-सि-वापि, चत्वार्येतानि अहिरे । एकेन्द्रियाणि रत्नानि, नरेन्दोरसमन्दिरे ॥ १८५।। काकिणी-मणि-चर्माणि, निधयश्च नयाभवन् ! तस्य रलाकरे रता-नीर पमानितने ॥१८६ ॥ पुरोहितो गृहपतिः, पृतनापत्ति-वर्द्धकी । स्वपुर्या तस चत्वारि, नररतानि जज्ञिरे ॥ १८७ ॥ गजा-श्वरने जज्ञाते, तले 'वैताख्य भूभृतः । विद्याधरोत्तरश्रेण्यां, स्त्रीरत्नं समजायत ॥ १८८ ।। स चतुर्दशभिः शोभा, लेभे रतैमहत्तमैः । पुण्यनैपुपयता प्राप्य, पूर्जनागमो यथा ॥ १८९ ॥ निता पोडशनिर्देव-सहसः पारिपार्धकै । अङ्गरक्षाकरः पूर्व-तपोराशिवशीकृतैः ॥ १९० ।। स राज्ञां राजकन्याना-मिर द्वात्रिंशता श्रितः। १ ख-'राजा'! २ ख-रशरंशुमान्' । ३ चतुर्दशपूर्वईतो यथा जैन सिद्धान्तः, पूर्वाणां नामागुतेखा तु गेल्या प्रवचनसारोशार(गा- ७११-७१८)ति श्रीधीरमकामरम मदीयं स्पष्टीकरण (१.५९-६१) वा । स-पौ। प०का ४६