पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपनानन्दमहाकाव्यम् [श्रीजिनेन्द्र- पूर्वाशाभिमुखसत्र, नृसिंहः सिंहपिष्टरे । उपविष्टो मणिप्रष्ठे, 'मेरु शुझे मृगेन्द्रवत् ॥ १६६ ॥ ते द्वात्रिंशत्सहस्राणि, माणिक्यमुकुटोल्यणाः। उदासोपानमार्गेण, पीठमारुरुहुपाः ।। १६७ ।। नातिदूरेऽस्थरासीना, राज्ञो भद्रासनेषु ते । निबद्धालयः शक्रा, इच श्रीवृपभान्तिके ॥ १६८ ।। पुरोहितो गृहपतिः, पृतनापतिपर्द्धकी । श्रेष्क्ष्यायाः 'पीठमारोहन् , याम्यसोपानयमना ॥ १६९ ॥ आसनेषु निषण्णास्ते, तस्थुङ्गीव स्थिराः । इन्दिरां रोद्भुमावद्ध-पाण्यजाजलयः किल ।। १७० ॥ ततोऽमिपिपिचुप-माभियोगिकदेवताः । तीर्थाम्भोमिमृतेः कुम्भ-स्तीर्थेश वासवा इव ॥ १७१॥ घनकुम्भोदकदृष्टि-विभूर्जत्तूर्यगजिता । भूभृन्मूर्द्धन्यभूद् राज-हंसा मुमुदिरे द्रुतम् ।। १७२ ॥ ते द्वात्रिंशत् सहस्राणि, क्षोणीशाः कलशोदकैः । तमभ्यपिञ्च चला, निझेररिव काननम् ॥ १७३॥ तेनुः सेनापतिष्ठि-मुख्यालयोवलेजलें। जातरूपाद्भुतस्याभि-पेक मेरोरिवाम्बुदाः ॥ १७ ॥ तस्याहं गन्धकोपाय्या-मृष्टं मोशीपचन्दनः। विलितं व्यरुचद् बक्र-चन्द्रं चन्द्रातपरिव ।। १७५ ।। किरीटं पुरुहूतेनो-पनीतमपभप्रभोः । आद्यम भिषिक्तस्स, तस्य मूर्ति न्यधुः सुराः ॥ १७६ ।। दीरॉनिलज्याला, संस्तम्म्येवाधिना कृतः । -रलै न्यधुस्तस्य, कर्णयोः चुण्डले सुराः ॥ १७७ ॥ हारार्द्धहारयोर्मुक्ता, राज्ञो रेजुरुरास्थले । श्रीडाविलासतो लक्ष्म्याः, फिल स्वेदोदविन्दयः ।। १७८ ।। १ स-म' १२ ख-'पृष्टः । ३-'स्थियम् । १ ख-भराा मृतैः । ५ ख-दु तम्। ६ पर्वताः। ७ फ-कापाषा सुन'। ८ आद्यन्पस । ९क-गोकू.