पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राझयम् ] पोडशः सर्गः चाणिजान पाणिनोरिक्षप्त-मुक्तास्थालान् पुरास्थितान् । प्रत्यापणं नृपोऽप्रीणा, सुधाणिस्पृशा घशा ॥ १५४ ।। चिरं जीप चिरं नन्द, चिरं जय जयनिति । पौराशीर्वचनैरासी-ऋषस्य भयणामृतम् ॥ १५५ ।। झालोकायाालान् लोका-नुरिक्षतागयपामिना । रक्षन् चेत्रिगणात् पत्र्यं, प्रासादं प्राप भूपतिः ।। १५६ ।। ततस्तस्याङ्गणे वेया, मृगेन्द्रोऽद्रेरिवावनौ । उत्चतार प्रतीहार-प्रत्तपाणिर्द्विपापः ।। १५७ ।। स्त्र सर्व परीघार, त्रिसज्य नरनिर्जरः । विवेशास्तमनःसाद, प्रासादं स्वर्गमिन्द्रवत् ।। १५८ ।। भरतस्य चक्रित्वाभिषेक चक्रिणयक्रपतिस्वा-भिपेकाय पुरीपहिः । मण्डपं मण्डनीचकु:, पूर्वदिग्दिश्यथो सुराः ।। १५९ ।। रंजे रत्नमयं मान-पीठ मण्डपमध्यगम् । पृथ्वीन्द्रोपास्तवे प्राप्तो, रतादिवि तेंद्वपुः ॥१६॥ नदीनदनदीनाथ-तीर्थपाथस्तोषधी । सुदोऽप्यन्याहरन् देवाः, सर्वतः पर्वतादिकात् ॥ १६१ ।। सिवः पौषधशालाऽन्त-पोज्दमतपोनहीत् । यत्प्रसादादभूद् राज्य, तदाराध्यं सदा तपः ।। १६ ॥ तमखण्डाष्टमः क्षोण्या-खण्डलो मण्डपं ययौं । सान्तःपुरपरीवार-बारः संश्चित्य वारणम् ।। १६३ ॥ ततः प्रदक्षिणीचन, सह दारेनरेश्वरः । रनोद्घोतं स्नानपीठं, परिणीत इवानलम् ॥ १६४ ।। पूर्वसोपानतः साम-पीटं पृथ्वीन्दुरुनतम् । सह दारैः समारोह , पूर्वाद्रि द्युतिकान्तयन् ।। १६५ ।। क-पिन्य। १क-माणिजात्'। २ फ-विभौमिति'। ३ क-पाललायोका-' १ सानपीठरपुः । ६ क-'तपसण्डा०। ७ ख- 1 ८ सूर्यवत् । ९ क-कस्तियत् ।