पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपदानन्दमहाकाव्यम [श्रीजिनेन्द्र पूर्जनैश्वासिलो मर्य-लोको न्वेकन पिण्डितः ॥ १४१ ॥ महीरुद्दमहीशाल-गृहा-कट्टा-इट्टालकायभूत् । संसक्तैर्मानः सर्व, मानवैकमयं तदा ॥ १४२ ।। पूर्वद्वारेण पूर्मध्यं, प्रविवेश 'विशांपतिः। चक्षुःपथैन प्रणयी, यथा प्रणयिणीमनः॥१४३ ॥ परिणेदुर्मुदङ्गादि-वादित्राणि समं तदा । मञ्चेपु स्वर्चिमाने , घण्टा जैनजनाविव ॥ १४४ ॥ लाजा लोकपत्तौ प्रा. पुरः पुरपुरन्धिभिः । शुभ्राः शुशुभिरे क्षिप्ताः-स्तत्कटाक्षच्छटा इन ॥ १४५ ॥ अकवीनामपि सदा, मुदातिशयतोऽभवन् । नृपतिस्तुतिकाव्यानि, सिद्धसारस्वतादिव ।। १४६ ॥ चलेंथेलान्चल र्यो, राजराजमवीजयन् । पटखण्ड 'भरत'क्षेत्र--भ्रान्तिश्रान्तिभिदे किल ॥ १५७ ॥ पृष्ठस्थैरपि पूर्लोक-क्षिसः कुसुमदामभिः । नृपेभो दामित इव, मन्दं मन्दं तदाज्यमन् ॥ १४८ ॥ सदाऽपि नृपती तसिन् , न जनो भयमन्त्रभूत् । 'सोऽमीरिभान्ते भूत्वासा-5 र्पयत् पुष्पफलानि यत् ॥ १४९ ।। मञ्चयोर्मश्चयोरन्त-दन्तीन्द्रमकृत सिरम् । तैयोतिरस किलोमत्य-समत्वावगमस्पृहः ॥ १५० ।। चक्रुर्मश्चोभयाग्रस्था, भूपस्यारात्रिक स्त्रियः । एतद्यशोमहास्पद्धि, घनसारशिसिबिपि ॥ १५१॥ नगी मञ्चेपु पञ्चेगु-जीवितं युवतीजनः । रानो मङ्गलगीतानि, नृतं सदनुगं ध्यधात् ॥ १५२ ।। नृपं नराः शिसम्माज्ञा-भारतः कन्धरां फिल । नमन्ती धत्तुमाबद्ध-भालस्साअलयोऽनमन् ॥ १५३ ।। १पः । २. दीर्थकग्सम्बन्धिान जन्मनि । ३.प-शिप्ताः शुमिरे शुभ्रा-'| शिपार । ५गनः । ६ का 'प्यायत् । ७ मपयोग ८ इस्तिनः। ९पा-मवा- १० क-'तारा'। ५ 116- भया०1