पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिहिया योडझाः सर्गः प्रतिहट्ट प्रतिगृह, मौक्तिकै स्वस्तिकस्थितः । रेजे पत्यागमात् पुर्याः प्रेमदाथुकरिव ॥ १२९ ।। प्रतिरथ्यापथं कीर्णाः, कुसुमप्रकरा यः । पत्युः समागमे पुर्या, इस प्रस्वेदविन्दवः ॥ १३० ।। न्यस्तागुरुधूपघटी-घटाधूपेन धूपिता । पुरी सकसजेब, तस्थौ खामिसमुत्सुका ।। १३१ ॥ प्रवेष्टुकामः कल्याणे, मुहूर्वे नगरी नृपः । राजमुद्गर्जमारोह, फैनवाइनवद् धनम् ॥ १३२ ।। उच्चकैरातपत्रेण, केतकीपत्रकान्तिना । चन्दनस्यन्दतिलकं, तन्यानो गगनश्रियः ।। १३३ ।। स्वयशानसरनीर-भरे परसरोवरे। मरालपटलीलीलां, चामरद्वितयं नयन् ।। १३४ ॥ रत्नाकरण गाम्भीर्य-निर्जितेनापितैरिव । रत्नालारणगणैः, सर्वाङ्गीणविभूषणः ।। १३५ ।। अलकृतः शरत्काल-ज्योत्सवाजालसमुचलैः। वासोभिर्वपुपो गर्मा- दुशान्तः सुकृतरिच ॥ १३६ ।। द्वात्रिंशता क्षितीशानां, सहसैराथितोऽभिवः । पारिम संपर्याद्रि-र्माणिक्यमुकुटोत्कटः ।। १३७ ।। बन्दिधृन्दैHदूर्जस्वि-पूर्जअयजयारकः । स्तूयमानगुणग्रामा, अत्रामसमविक्रमः ।। १३८ ।। गजेन्द्र यातयाताभ्यां यापयर स शनैः शनैः । चतुरणाचमूचार-म -मारैलोलाचलो चलत् ।। १३९ ।। सप्तमित कुलफम् चाद्यानां बाबमानानां, निनादप्रतिनादतः । अनुकारं चकारेव, देववर्म तदा मदात् ।। १४० ॥ लोकेशोत्कण्ठितोके-देशेभ्योऽभ्यागवैरभूत् । १ ख- प्रमोदा २ नायिका विशेषः । पक्षणे सुगमा--- "कुरुते गण्डन या सजिते वामधेटमगि । सा चासकसञ्जा' सात"। इन्द्रमान । ४ फ-सुपाडे ५ इन्द्रतुत्प! ६ मा-यत्वयाता' । लोकाञ्चलायस्येति । ८ स-मादितः। 7