पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपद्मागन्दमहाकाव्यम [ श्रीजिनेन्द्र परिवर्पसहनेण पट् खण्डानि जित्वा भरतप स्वपुरी प्रति गमनम् 'भरते भरत क्षेत्र-त्रिनेत्रापैककारणम् । 'चिनीता'ऽभिमुखं चक्र-मथोऽचालीत पथा दिवः ॥ ११७ । पष्टिवर्षसहस्त्रैः प्राक-प्रयाणदिवसादिति । जित्वा पखण्ड भरतं', चक्री चक्रामुगोञ्चलत् ॥ ११८ ।। 'अयोध्या याः सन्निधाने, स्कन्धावारं निवेश्य सः । च्यवत्त ता पुरौं ध्यात्वा, विधिप्रष्ठोऽष्टमं तपः ॥ ११९ ।। पूरयित्वा नृपारीन्द्रो, निप्पिष्टारिष्टमष्टमम् । महामहीधर्वः सार्द्ध, विदधाति स पारणम् ।। १२० ।। भरतस्य प्रवेशगहोत्सवः 'विनीता या त्वतन्यन्त, मचा मणिचयाश्चिताः । मानादेशागतश्रीन्यो, 'विलासनिलया इव ।। १२१ ।। मञ्चोल्लोचायचूलान्ता-ऽऽमुक्ता मुक्ता विरेजिरे । प्रवेशकौतुकावेश-स्फारास्तारा इवागताः ॥ १२२ ।। प्रतिमचं व्यरचयन् , नामरा रनतोरणान् । इव 'नीगणाभ्वेत-श्रीभ्यो भूपणकण्ठिकाः ।।१२३ ।। 'स्तम्मेए शातकुम्भीया-ऽऽदर्शररिचायमे । महासुहृदमुशि, द्रष्टुं द्वीपगणागः ।। १२४ ॥ तरङ्गितानि बानि, स्तम्भेषु वसनान्यभान् । सजितान्यलक्ष्मीभिर्युञ्छनानीव भूभृते ।। १२५ ॥ सा क्षणत्किक्षिणीनादा, स्फूर्जद्ध्वजकरा पुरी । देवानिवायद् द्रष्टुं, वे प्रवेशोत्सव मवम् ॥ १२६ ॥ राजमार्गाहमालान्त-स्तता वसनमालिकाः । कमलाजलधौ पुयाँ, लहर्य इव रेजिरे ।। १२७ ॥ पुरीरथ्यापथाः पार, सिक्ताः काश्मीरवारिभिः । हृदयान्तासमुद्धान्त-नृपरागरसैरिव ॥ १२८ ।। १'भरत'क्षेनकल्याणकारि । २ स-मथाचालीत्। ३ख-निधि। फ 'त्यगन्य- । ५क-निवाग' । ६ देशसमूहागतीम्यः । ७ क-शेषु' । ८ फ-'भूभृतः ।