पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राहयम् ] पोडशः सर्गः चक्राप्टके प्रतिष्ठाना, दर्य द्वादशयोजनाः । एतेऽयोजनोत्सेघा, विस्तारे नवयोजनाः ॥ १०८ ॥ काञ्चना चैडूर्यमणि--कपाटस्थगितानमा । समा रनसमापूर्णा-श्चक्रचन्द्रार्क चिहिताः ।। १०९ ॥ फलकम् तदधिष्ठायका देवा-स्तेयामेवाइयः श्रुताः । पस्योपमायुपो नाग-कुमारास्तनिकेतनाः ॥ ११ ॥ इति ते जगतीजानि, जगदुर्जगदुचम।। भवद्भाग्यैर्वशीभूता-सांभ्या श्रिता वयम् ।। १११ ।। उपभुदा यथाकाह, यथावान्छ प्रपन्छ च । श्यं स्वयम्भूरमणा-इम्भोधेरम्भोवदक्षयाः ॥ ११ ॥ सदा वयं वयं 'गङ्गा-मुख मागपासिनः । साम्प्रतं सचरिष्यामा, क्ष्मामध्ये सन्निधौ तय ॥ ११३ ॥ सम्पन्न सन्निधानेपु, निधानेपु धराधरः । चकार पारणं तेपा, प्रैष्ठामप्याहिकामपि ॥ ११४ ।। सुषेणो दक्षिणं 'गङ्गा--निष्कुट निष्कुटुम्वताम् । नयन् म्लेच्छान नृपादेशाद् , यशीकुत्य समागमत् ॥ ११५ ॥ पूर्वापरार्णवोपान्त पनविश्रान्तविकमः । स तस्थौ नत्र पदखपत-भरताखण्डलचिरम् ।। ११६ ॥ १ जापागुलनिष्पत्तदै विस्तासम्म प्रत्येक योजनप्रमाण उपनापि योगनगनोऽवटा पल्य' उच्यते । स मुण्डितकाविसप्तदिनप्ररूद्ध कुरुक्षेननरकेरौ पूर्यते यया सोऽमिलजलागीना- मविषयो भवेत् । प्रतिसमयमकै कस्मिन् पालामेऽपहियमाणे याबान कालो लगति तद बाइरोद्धारप. ल्योपमम् । एकैकस्य पूर्वोक्तियालामस्थ मनीपथाऽसत्ययानि खण्टानि कल्पनीयानि धीधर्मः । तता सूक्ष्माण्डीकृतबालामभूतपल्यारा प्रति समयकै कस्मिन, सूक्ष्मवालामखण्डेपहियनाणे' यावान् कालो व्यति तापमाण सूक्ष्मोद्धारपल्योपमम् । राहाबादरवालाप्रपूरिते पल्यै यदा प्रतियात- मेकैक वालाप्रमपहियते तदा सर्न भिन्नपि तापहार यावाम् कालो भवति तद् वादरमहापल्योपगं शेयम् । पूर्वोक्तासण्येयपण्डीतसूक्ष्मपालामपरिपूर्णपल्यात प्रतिवर्षशतमेकैकसिमन् सूक्ष्म वालामण्डेऽपहियमाणे यापान कालः सम्पाद्यते सत् सामगडापल्लोपर्म भोगन्यम् । इदमेव प्रासनिकमत्र । २ सान्निध्यम् । ३ -'मुख०। १ अमेसनम् । ५ निवेशताम् ।