पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपानन्दमहाकाव्यम् [श्रीजिनेन्द्र- अखण्डविक्रमा 'राण्ड-अपाताहां गुहां मृपः ॥ १६ ॥ नाट्यमालस्य वशीकरणम् नाट्यमालमष्टमेन, नृपाला वृतमालवत् । असायद् य्यधान्नाट्यं, नृपाने नव्यच सः ।। ९७ ॥ सत्कृत्य कृत्य चिद् राजा, निर्जरं विससर्ज तम् । चकार पारणं चाख, चके चाटाहिकामहम् ।। ९८ ॥ 'तमिस्रा'या द्वारमिव, सुपेणः क्षोणिपाज्ञया । द्वारं 'खण्डप्रपाताया, दण्डहलोदघाटयत् ॥ ५९॥ तामविक्षल्लिसन् क्षमापा, काकिण्या भण्डलायलीम् । तत्प्रकाशं 'निष्क्रयवत् , तसा विश्राणयर्नमात् ॥ १० ॥ विनिर्गत्व गुहाप्रत्यग्-मित्तेः प्रागेभित्तिमध्यतः । भूत्वा ये भेजतुर्गङ्गा, जननीं तनये इव ॥ १०१॥ ते 'उन्मना'-'निममा ढे, निम्नगे पद्यया नृपः । ललझे पोधिना साधु-रिय तिर्यगधोगती ॥ १०२ ।।--मुग्मम् गुहाया दक्षिणं द्वार, स्वयमुजघटे लधु । 'भरतार्द्धस्य याम्यस्स, राज्ञोकस्येव याजया ।। १०३ ॥ निर्जगाम गुहामध्या-दभ्रादिच दिवाकरः । महीपतिर्महोभार-स्तारैरुद्भासयन् भुवम् ॥१०४॥ गमावटे नयनिधिप्राप्तिः गाङ्गे न्यधान्नृपः स्कन्धा-पार रोधसि पश्चिमे ! ध्यात्या निधीश्च विधे, सिद्धिद्वारमियाष्टमम् ॥ १०५ ॥ भरतस्य चतोऽभ्येयुः, सन्निधि निधयो नव । अधिष्टितास्ते प्रत्येक, यक्षाणां दशभिः शतैः ॥ १०६ ।। नैसर्पः पाण्डुकथाथ, पिङ्गला सर्वरनकः । महापाः काल महा-कालौ माणव-शलको ॥ १०७ ॥ १ मण्डलापली तेज । २ प्रतिदानयस्तुयत् । ३ गुदामा । ४ अगच्छत् । ५ क-मध्यमित्तित। ६ सम्यकून । ७ स-सजोरकस्पेव'। ८ स-मी- ९क-मिहाष्टमम् ।