पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रालयम् ] पोडशः सर्गः ३५३ 'गङ्गां 'सिन्धु'मिवोलाय, तस्सा निकुटमुचरम् । नृपाज्ञया सुपेणोऽपि, साधयित्या समागमद् ॥ ८४॥ गङ्गादेवीमष्टमेन, धराधीशोऽप्यसाययत् । सिद्धिं सुकृतिनां यान्ति, प्रारम्भाः सममीहया ।। ८५ ।। गङ्गा रङ्गान्महीशाय, रतसिंहासनद्वयम् । सहसं रखकुम्भाना, ददावष्टोत्तरं तथा ॥ ८६॥ भरतस्य रूपेण गहादेव्याः सरामदशा तेन च सह पख्या रमणम् मरीचिवीचिनिचयः, पूर्ण लवणिमार्णवम् । निभाज्य भरतं भेजे, गङ्गा रागवशां दशाम् ।। ८७ ॥ स्वेदविन्दपुनरुक्त-मुक्तागणविभूषणा । 'मुखामृतरुचिज्योत्स्ना रूपस्वच्छसिताशुक्रा ॥ ८८॥ रोमोश्चयः प्रियस्पर्श-पनकं किल ऋभुकम् । प्रस्फोटपद्भिर्बिभ्राणा, नवोच्छ्वासघनौ स्तनौ ॥ ८९॥ खान्तोदात्ततमन्नेम-सुधोर्मिभिरिवामितः । इम्भिमशामिपिश्चन्ती, भरतं प्रत्यभाषत ।। ९० ॥-विशेएकम् तवाष्टमेन तपसा, ममासनमाम्पत । त्यदर्शनेन सुभग 1, शरीरमधुना पुन: ॥ ११ ॥ विजगद्युबतीत:-'प्रचलाकिबलाहका। तयाभोगेन निर्वाति, कामवस मनो मम ॥ १२ ॥ एवमेभ्यर्थ्य पृथ्वीन्द्र, प्रेमगदया गिरा। अरं रिरंसमानासो, निनाय स्वनिकेतनम् ॥ १३॥ भुञ्जानोऽत्यद्भुतान् भोगान् , भूमिभर्ता तया समम् । सहसं मुहर्तवत् स, वत्सरानलगायत् ॥ ९४ ।। गहां तदङ्गसङ्गार्थ मतां तां क्रयश्चन । अनुज्ञाप्य नृपः 'खण्ड-प्रपाता'ऽभिमुखोऽचल ॥ १५ ॥ पडहिरहिपाद वल्ली-मिव स्थानात् ततो गतः । १ क-पक्षवरक्त। २है मयूरमेध 11 ३ फ-'इस' । ५ क-'मम्पर्च। १० का०४५