पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपानन्दमहाकाव्यम् [श्रीजिनेन्द्र- क्रमशः कृशं मसणवर्तलोवलं, युगलं यदीयमजनिष्ट जायो। रतिजानियौवननवीनमल्लयो बलवृद्धये लपनद्वयं फिल ॥ ७२ ॥ शंगदापतेः समृदयेऽपि सर्वदा, समदं यदहिसरसीरुहद्वयम् । इति स क्रुधेव नखदम्मतोऽन्तिके, दशया स्थितस्तेदाभद् भृशं नु ते ॥७३॥ "विशदच्छदै खिदियसिन्धुसेवनाद्, पनदानतोऽप्यमरवारणेश्वरः । विधिवासयौ भुगमवापतुः प्रभू, सुकृवैस्तदीयगमनोपमां न तु ॥ ७४ ।। यदि सेवते स विधिसारदाक्रमी, न तथाऽपि यद्भतिसमत्वमासदत् । चरलावरस्तदरुणाननः जुधा-राजदेवदंदिसुहृदनभञ्जनम् ॥ ७५ ॥ खगुणैः समग्रभुवनेषु याऽङ्गना-जनरसमाप खल रतराजताम् । इति रसमण्डलमिमाममण्डयत्, संदसापि स्यविभया न्यभूपयत् ।। ७६ ॥ श्रयति स यां बदननिर्जितो विधु-र्धवलात्तपत्रमिपतो निपेचितम् । तदीशया मयरचामरद्वय च्छलतश्च पार्थयुगलेऽलसन अदा ।। ७७ ।। भरतेशभाग्यसहकारभूरुहो-द्भुतसौरभां प्रबरमञ्जरीमित्र | परिवनिरे परभृता इवाभितः, परिचारिकाः मुमधुरारवेण याम् ॥ ७ ॥ स्वीकृत्य समभूचक्री, सीरसं तचतुर्दशम् । चतुर्दशमहास्वप्ना-ऽपिंचस्वखफलः किल ।। ७९ ॥३ अनोणि महायाणि, राजे रत्नान्यदान मिः। स्वीरनस पुनस्तानी-च्छन्ति न्युन्छनतापदम् ॥ ८०॥ विमृष्टापथ तौ राज्ञा, राज्यन्यन्तसुती व्रतम् । वैराग्यतः प्रपेदाते, श्रीयुगादिजिनान्तिके ।। ८१॥ गनरदेव्या यशीकरणम् चलितस्य ततश्चक-रलस्यानुचरचरन् । तापपापहरं प्राप, नृपत्रिपथगातटम् ।। ८२॥ 'गानिकेतनस्यासी, नातिदूरे नरेश्वरः । सैन्यं निवेशयामास, यासपोपमविक्रमः ॥ ८३॥ १ बलरामगद्दायगलम् । ३ अहिद्वयम् । गखरूपचन्द्र १ रामहंसः। ६ क-'सिदा०। ७ हंसः । एतस्याः सुभद्रायाः। ९क- 'दममनम्। १० रनमण्डलम् । ११ सुभद्रा । १२ प-'सदा। १३ अतः पर २७५ समापर्यन्तानों पचानां छन्दोऽनुष्टुम्' ज्ञेयम् । २ चन्द्रस्य 1