पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. चरित्राइयम् ] पोदशः सर्गः अवतारमार्मसमता समुज्वला, विततान यचिकुरमध्यपद्धतिः ।। ५९ ।। विजितः शशी स सरसीसहथिया; थितया पदीयवदनं नदन्महः । महदाश्रयव्यसनिमा हि जीयते, रिपुरगमौलिमणिरायणीयसा ॥ ६ ॥ नवयौवनसरकिरातयोरयो-मयकर्तरीद्वितयमेव यद्यौ । घनपत्रपलिमुखसीमि रेजतु-मंगयामृगीयुगलमेव यदृशौ ॥ ६१॥ किल यत्कपोलचनसीन्नि वागुरा, श्रवणच्छलान्मदनलुब्धको व्यधात् ! समुपेत्य यत्र परितः स्थिरक्रम, जनलोचनर्निपतितं भूगरिव ॥ १२॥ हृदयस्पकरमशरपुष्पराशियद् दशनप्रभा विलसति स यन्मुखे । इति तन्मरन्दविभवैरिवाभवन् , मधुरा गिरः वसितमाह्यसौरभम् ।। ६३ ॥ विततान सेङ्गतमनङ्गभूभृतो, नवविद्रुमीयशयनीयसौरभम् । मणिदीधितिर्यदधरो विधूरुवल-सितविस्तृतास्तरणभूतिभासुरः ।। ६४ ॥ "पितृपाणिकम्बुसशोज्यमीडशो, बत रेखयाऽपि न भिदा विभाध्यते । सततं व्यलोकत चमत्कृतः सास, स यदीपकण्ठमिति कौतुकादिन ॥ ६५ ।। शुशुमे यदीयहदि मारमेदिनी-धपधामि मालसुवर्णकुम्भवत् । कुंचयोर्द्वयं कलितचारुचूचुक छलपिप्पलकुदलमञ्जुलाननम् ॥ ६६ ।। भुजमालमञ्ज ललिताङ्गुलीदल, नखकान्तिकैतवलमद्रजोमरम् । अरुणश्रितत्करयुग सरनिया-द्वयकेलिवारिरहहारितां दधौ ॥ ६ ॥ जगतां नयाय बिरराज साव, तपनीयशक्तिरिय काम भूसुजः । क्लयो हि मुधिकलनीय ध्वया, दधिरेऽहलिग्रहण चिह्नवद् यथा ।। ६८ ॥ मदनानलो यदुरुनाभिकुण्डगः, समदीपि यौवनमहामिहोत्रिणा। उदिता सतो भ्रमिवलोकलोचना, मवधूमवल्लिरिच रोमबैटरी ॥ ६९ ॥ पिललास सञ्जयनगौरवान् धुर्य, पृथुननितम्ब यि कामबर्हिगः । रसनागुणकणितकतवात् ततो-म्युदितं तदीयकल केकया फिल ।। ७० ।। गुरुणा यदुयुगलेन लीलया, करिणा करो जगति येन निर्जिनः । अधुनाप तहमवशाद् दिवानिशं, कदलीप्रकाण्डपटलं मिनच्यसौ ।। ७१ ।। १ महादेवमस्तकांग। २ क-नपतित' । पुणरस० 1 १ क-खसित०'। ५ क-सन्ततममसम्भूतो' । ६ क-भवम्' । ७ विष्णुहतगतराहय । ८ गदनमाही-' पतिगृहे ! ९ मुन्दरताम् । १० या-महागिहोत्रिण'। ११ वर-'मचारी'।